Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१३३५ (A)
जं होऊ तं होऊ, पभवामि अहं तु अप्पणो रजे । सो भणइ नीह मझं, रज्जातो किं बहुणा उ ॥ ३३५७॥
स राजा ब्रूते यद् यावन्मानं भवतु तावन्मात्रं भवतु आत्मनो राज्ये तावदहं प्रभवामि, तस्मात् किमत्र बहुना? मम राज्याद् यूयं निर्गच्छतेति ॥ ३३५७ ॥
एवमुक्ते यत् कर्त्तव्यं तदाहअणुसट्ठी धम्मकहा, विजनिमित्तादिएहि आउट्टे । अठिते पभुस्स करणं, जहा कयं विण्हुणा पुव्वं ॥ ३३५८॥
अनुशिष्ट्या अनुशासनेन धर्मकथया विद्यया निमित्तेन, आदिशब्दाद् मन्त्रेण चूर्णयोगैर्वा || राजानमावर्त्तयेद् अनुकूलं कुर्याद् । अथैवमपि न तिष्ठति तर्हि तस्मिन् अस्थिते प्रभोरन्यस्य
| राज्ञि विधिः करणं कर्तव्यं, यथा कृतं विष्णुना विष्णुकुमारेण ॥३३५८ ॥
१३३५ (A) अथ कीदृशस्तं राजानमन्यप्रभुकरणेन प्रेरयति? इत्यत आह
गाथा ३३५३-३३६० दीक्षीया सम्मति अददति
For Private And Personal Use Only

Page Navigation
1 ... 601 602 603 604 605 606