SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३३२ (A) आहार-उवहि-सेज्जाठाण-निसीयण-तुयट्ट-गमणादी । थीपुरिसाण य दिक्खा, दिन्ना णो पुव्वराईहिं ॥ ३३४६॥ __णो अस्माकं पूर्वराज्ञैराहार: उपधिः शय्यास्थानमूर्द्धवस्थानं निषीदनं त्वग्वलॊ गमनादि आदिशब्दादागमनपरिग्रहः । तथा स्त्रीपुरुषाणां दीक्षा अनुज्ञाद्वारेण दत्ता ॥ ३३४६ ॥ भद्दो सव्वं वियरइ, पंतो पुण दिक्खवजमियराणि । अणुसट्ठाइमकाउं, निंते गुरुगा य आणादी ॥ ३३४७॥ एवं कथिते सति यो भद्रकः स सर्वं वितरति अनुजानाति, प्रान्तः पुनर्दीक्षावर्जमितराणि || अवग्रहादिसर्वाण्यप्याहारादीनि अनुजानाति, प्रव्रज्यां पुनर्नाऽनुजानाति । तत्र यदि तस्य प्रान्तस्य राज्ञोऽनु- | शिष्टिमकृत्वा, आदिशब्दाद् विद्यादि वा प्रभुकरणं वा अकृत्वा यदि तद्विषयाद् निर्गच्छति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च दोषाः ॥ ३३४७॥ गाथा ३३४६-३३५२ नूतनराज्ञि याचना ४१३३२ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy