Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ज्ञात्वा पूर्वमनुज्ञापयेत् प्रान्तमज्ञातं वा मध्ये ॥ ३३४३ ॥ श्री व्यवहार- एएणं विहिणा ऊ, सोऽणुन्नवितो जया वएजाहि । सूत्रम्
राया किं देमि? त्ति य, जं दिन्नं अण्णरादीहिं ॥ ३३४४॥ सप्तम उद्देशकः
एतेनाऽनन्तरोदितेन विधिना सोऽनुज्ञापितो राजा यदा वदेत् 'किं ददामि ?' इति, १३३१ (B) तदा वक्तव्यम्- 'यद्दत्तमन्यै राजभिस्तद्देहीति' ॥ ३३४४ ॥ जाणतो अणुजाणति, अजाणतो भणति तेहिं किं दिन्नं? ।
गाथा पाउग्गं ति य भणिए, किं पाउग्गं? इमं सुणसु ॥ ३३४५॥
३३४०-३३४५
कालगते एवमुक्ते जानानः सर्वमनुजानाति अज्ञायको ब्रूते- 'एतैरन्यै राजभिः किं दत्तं?' तत्र || 'प्रायोग्यमिति' भणितव्यम्। तस्मिन् भणिते पुनः ब्रूते 'किं प्रायोग्यमिति,' ततो वक्तव्यं
सामाचारी 'शृणुत इदं प्रायोग्यम्' ॥ ३३४५ ॥
१३३१ (B) तदेवाह
राज्ञि
अवग्रह
For Private And Personal Use Only

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606