Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 569
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार यदि नाम वक्रयशालादौ न स्थातव्यं तर्हि सूत्रमधिकृतमफलं, सूत्रे वक्रयेऽपि श्रमणानामवस्थानानुज्ञानात्। सूरिराह-नेदं सूत्रमफलम् यतोऽस्य सूत्रस्य निपातोऽवकाशो वसतेरन्यस्या अभाव बहिरपि निर्गच्छतामशिवादिकं कारणं ततो न व्रजन्ति किन्तु तत्रैव वक्रयशालादौ तिष्ठन्ति ॥ ३३०० ॥ सूत्रम् सप्तम उद्देशकः १३१८ (A) तत्र यतनामाहएएहिं कारणेहिं, ठायंताणं इमो विही तत्थ । छिंदंति तत्थ कालं, उउबद्धे वासवासे वा ॥ ३३०१॥ एतैरनन्तरोदितैरन्यत्र वसत्यलाभे बहिरशिवादिलक्षणैः कारणैस्तत्र वक्रयशालादौ तिष्ठतामयं वक्ष्यमाणो विधिः । तामेवाह- तत्र कालं छिन्दन्ति ऋतुबद्धे वर्षावासे वा। इयमत्र भावना-ऋतुबद्धे शय्यातरं प्रति भण्यते-यदि संपूर्ण मासं ददासि, वर्षाकाले भण्यतेयदि चतुरो मासान् ददासि तर्हि तिष्ठामः । अथ न ददासि तर्हि न तिष्ठामः ॥ ३३०१॥ एतदेवाह गाथा ३३०१-३३०७ कारणे वक्रयशालादौ वसने विधि: १३१८ (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606