Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 585
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः www. kobatirth.org अप्रभूणामनुज्ञापने दोषानाह दिय रातो निच्छुभणा, अप्पभुदोसा अदिन्नदाणं च । तम्हा उ अणुण्णवए, पभुं व पभुणा व संदिट्टं ॥ ३३२७॥ अप्रभूणामनुज्ञापने दोषाः दिवा रात्रौ वा निष्काशनं, तत्र च जनगर्हा - विनाशादयो १३२६ (A) दोषाः, न केवलं निष्काशनमदत्तादानं च, यस्मादप्रभूणामनुज्ञापने एते दोषास्तस्मात् प्रभुं प्रभुसंदिष्टं वानुज्ञापयेत् ॥ ३३२७॥ तमेव दर्शयति गहपति गहवतिणी वा, अविभत्तसुतो अदिन्नकन्ना वा । पभवति निसिट्ठविहवा, आइट्ठे वा सयं दाउं ॥ ३३२८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गृहपतिर्गृहपत्नी वा अविभक्तसुतो वा अदत्तकन्या वा वाशब्दादविभक्तद्रव्यभ्रातृभ्रातृव्यादिर्वा प्रभवति, अथवा या दुहिता विधवा निसृष्टा गृहे प्रमाणीकृता साऽपि प्रभवति, यदि वा यः स्वयं दातुं प्रभुणा आदिष्टः सोऽपि प्रभवति । एतान् अनुज्ञापयेत् ॥ ३३२८ ॥ For Private And Personal Use Only ܀܀܀ Bring सूत्र २४ गाथा | ३३२७-३३३३ पथि अवग्रहानुज्ञापना | १३२६ (A)

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606