Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
www. kobatirth.org
अप्रभूणामनुज्ञापने दोषानाह
दिय रातो निच्छुभणा, अप्पभुदोसा अदिन्नदाणं च ।
तम्हा उ अणुण्णवए, पभुं व पभुणा व संदिट्टं ॥ ३३२७॥
अप्रभूणामनुज्ञापने दोषाः दिवा रात्रौ वा निष्काशनं, तत्र च जनगर्हा - विनाशादयो
१३२६ (A) दोषाः, न केवलं निष्काशनमदत्तादानं च, यस्मादप्रभूणामनुज्ञापने एते दोषास्तस्मात् प्रभुं
प्रभुसंदिष्टं वानुज्ञापयेत् ॥ ३३२७॥
तमेव दर्शयति
गहपति गहवतिणी वा, अविभत्तसुतो अदिन्नकन्ना वा । पभवति निसिट्ठविहवा, आइट्ठे वा सयं दाउं ॥ ३३२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृहपतिर्गृहपत्नी वा अविभक्तसुतो वा अदत्तकन्या वा वाशब्दादविभक्तद्रव्यभ्रातृभ्रातृव्यादिर्वा प्रभवति, अथवा या दुहिता विधवा निसृष्टा गृहे प्रमाणीकृता साऽपि प्रभवति, यदि वा यः स्वयं दातुं प्रभुणा आदिष्टः सोऽपि प्रभवति । एतान् अनुज्ञापयेत् ॥ ३३२८ ॥
For Private And Personal Use Only
܀܀܀
Bring
सूत्र २४
गाथा | ३३२७-३३३३
पथि अवग्रहानुज्ञापना
| १३२६ (A)

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606