Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्य व्याख्या
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१३२५ (A)|
न विद्यते धवो भर्ता यस्याः सा विधवा, धूता दुहिता ज्ञातिकुलवासिनी पितृगृहवासिनी पितामहगृहवासिनी वा इत्यादि। अथवा समासकरणादिदं द्रष्टव्यं-या दुहिता विधवा या च ज्ञातिकुलवासिनी दुहिता। ज्ञातिकुलवासिनी नाम या गृहजामातुर्दत्ता साप्यवग्रहमनुज्ञापयितव्या किमङ्ग पुनर्पिता वा भ्राता वा पुत्रो वा स सुतरामनुज्ञापयितव्यः। तथा चाह-से वि यावीत्यादि, तौ द्वावप्यवग्रहमवग्रहीतव्याविति सूत्राक्षरार्थः ॥ सम्प्रति भाष्यकारो : व्याख्यानमाह
विगयधवा खलु विधवा, धवं तु भत्तारमाहु नेरुत्ता । धारयति धीयते वा, दधाति वा तेण उ धवो त्ति ॥ ३३२४॥
|३३२१-३३२६
अवग्रहानुविगतधवा खलु विधवा विगतो धवो अस्या इति व्युत्पत्तेः, धवं तु भर्तारमाहः नैरुक्ता || ज्ञापनाविधि: निरुक्तशास्त्रविदः । कया व्युत्पत्त्या? इत्याह-धारयति तां स्त्रियं धीयते वा तेन पुंसा सा स्त्री | १३२५ (A) दधाति सर्वात्मना पुष्णाति तां तेन कारणेन निरुक्तिवशात् धव इत्युच्यते ॥ ३३२४ ॥
सूत्र २३ गाथा
For Private And Personal Use Only

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606