Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१३२६ (B)
܀܀܀܀܀܀
www.kobatirth.org
सूत्रम् - पहे वि उग्गहो अणुण्णवेयव्वो ॥ २४ ॥
अस्य सम्बन्धमाह -
उग्गहपहुम्मि दिट्ठे, कहियं पुण सो अणुण्णवेयव्वो ? । अद्धाणादीएस वि, संभावणसुत्तसंबंधो ॥ ३३२९॥
अवग्रहस्य प्रभौ दृष्टे व पुनः सोऽवग्रहोऽनुज्ञापयितव्यः ? इति चिन्तायामधिकृतसूत्रेणोच्यते
Acharya Shri Kailassagarsuri Gyanmandir
पथ्यप्यवग्रहो ऽनुज्ञापयितव्यः अपिशब्दः सम्भावनायामास्तां ग्रामे नगरे वा किन्तु सम्भावनया अध्वन्यपि॥ तथा चाह-अध्वादिकेष्वप्यनुज्ञापयितव्यः । एष सम्भावनासूत्रस्य सम्बन्धः ॥ ३३२९ ॥ सम्प्रति भाष्यविस्तरः
अद्धाण पुव्वभणियं, सागारियमग्गणा इहं सुत्ते ।
एगेण परिग्गहिए, सागारिय सेसए भयणा ॥ ३३३० ॥
For Private And Personal Use Only
܀܀܀܀܀
Dpp
सूत्र २४ गाथा
| ३३२७-३३३३
पथि अवग्रहानुज्ञापना
१३२६ (B)

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606