Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 586
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३२६ (B) ܀܀܀܀܀܀ www.kobatirth.org सूत्रम् - पहे वि उग्गहो अणुण्णवेयव्वो ॥ २४ ॥ अस्य सम्बन्धमाह - उग्गहपहुम्मि दिट्ठे, कहियं पुण सो अणुण्णवेयव्वो ? । अद्धाणादीएस वि, संभावणसुत्तसंबंधो ॥ ३३२९॥ अवग्रहस्य प्रभौ दृष्टे व पुनः सोऽवग्रहोऽनुज्ञापयितव्यः ? इति चिन्तायामधिकृतसूत्रेणोच्यते Acharya Shri Kailassagarsuri Gyanmandir पथ्यप्यवग्रहो ऽनुज्ञापयितव्यः अपिशब्दः सम्भावनायामास्तां ग्रामे नगरे वा किन्तु सम्भावनया अध्वन्यपि॥ तथा चाह-अध्वादिकेष्वप्यनुज्ञापयितव्यः । एष सम्भावनासूत्रस्य सम्बन्धः ॥ ३३२९ ॥ सम्प्रति भाष्यविस्तरः अद्धाण पुव्वभणियं, सागारियमग्गणा इहं सुत्ते । एगेण परिग्गहिए, सागारिय सेसए भयणा ॥ ३३३० ॥ For Private And Personal Use Only ܀܀܀܀܀ Dpp सूत्र २४ गाथा | ३३२७-३३३३ पथि अवग्रहानुज्ञापना १३२६ (B)

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606