SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३२६ (B) ܀܀܀܀܀܀ www.kobatirth.org सूत्रम् - पहे वि उग्गहो अणुण्णवेयव्वो ॥ २४ ॥ अस्य सम्बन्धमाह - उग्गहपहुम्मि दिट्ठे, कहियं पुण सो अणुण्णवेयव्वो ? । अद्धाणादीएस वि, संभावणसुत्तसंबंधो ॥ ३३२९॥ अवग्रहस्य प्रभौ दृष्टे व पुनः सोऽवग्रहोऽनुज्ञापयितव्यः ? इति चिन्तायामधिकृतसूत्रेणोच्यते Acharya Shri Kailassagarsuri Gyanmandir पथ्यप्यवग्रहो ऽनुज्ञापयितव्यः अपिशब्दः सम्भावनायामास्तां ग्रामे नगरे वा किन्तु सम्भावनया अध्वन्यपि॥ तथा चाह-अध्वादिकेष्वप्यनुज्ञापयितव्यः । एष सम्भावनासूत्रस्य सम्बन्धः ॥ ३३२९ ॥ सम्प्रति भाष्यविस्तरः अद्धाण पुव्वभणियं, सागारियमग्गणा इहं सुत्ते । एगेण परिग्गहिए, सागारिय सेसए भयणा ॥ ३३३० ॥ For Private And Personal Use Only ܀܀܀܀܀ Dpp सूत्र २४ गाथा | ३३२७-३३३३ पथि अवग्रहानुज्ञापना १३२६ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy