SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः www. kobatirth.org अप्रभूणामनुज्ञापने दोषानाह दिय रातो निच्छुभणा, अप्पभुदोसा अदिन्नदाणं च । तम्हा उ अणुण्णवए, पभुं व पभुणा व संदिट्टं ॥ ३३२७॥ अप्रभूणामनुज्ञापने दोषाः दिवा रात्रौ वा निष्काशनं, तत्र च जनगर्हा - विनाशादयो १३२६ (A) दोषाः, न केवलं निष्काशनमदत्तादानं च, यस्मादप्रभूणामनुज्ञापने एते दोषास्तस्मात् प्रभुं प्रभुसंदिष्टं वानुज्ञापयेत् ॥ ३३२७॥ तमेव दर्शयति गहपति गहवतिणी वा, अविभत्तसुतो अदिन्नकन्ना वा । पभवति निसिट्ठविहवा, आइट्ठे वा सयं दाउं ॥ ३३२८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गृहपतिर्गृहपत्नी वा अविभक्तसुतो वा अदत्तकन्या वा वाशब्दादविभक्तद्रव्यभ्रातृभ्रातृव्यादिर्वा प्रभवति, अथवा या दुहिता विधवा निसृष्टा गृहे प्रमाणीकृता साऽपि प्रभवति, यदि वा यः स्वयं दातुं प्रभुणा आदिष्टः सोऽपि प्रभवति । एतान् अनुज्ञापयेत् ॥ ३३२८ ॥ For Private And Personal Use Only ܀܀܀ Bring सूत्र २४ गाथा | ३३२७-३३३३ पथि अवग्रहानुज्ञापना | १३२६ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy