Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 592
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३२९ (B)|M कालः,ततोऽयमर्थः यावन्तं कालं तेषामवग्रहस्तावन्तमपि कालं सैवाऽवग्रहे पूर्वानुज्ञा ।।३३३७ ॥ तदेवं प्रथमसूत्रव्याख्या कृता, सम्प्रति द्वितीयसूत्रव्याख्यानार्थमाह जं पुण असंथडं वा, सगडं व तह वोगडं व वोच्छिन्नं । नंद मुरियाण जहा, वोच्छिन्नो तत्थ वंसो उ ॥ ३३३८॥ यत् पुनरसंस्तृतं शकटमिव विशरारुतया संस्तरीतुमशक्नुवत्, तथा व्याकृतं दायादैरन्यवंशजैर्वा विभज्य ममीकृतम्, व्यवच्छिन्नं यत्र नन्द-मौर्याणामिव वंशो व्यवच्छिन्नः ॥ ३३३८॥ तत्थ उ अणुन्नविज्जइ, भिक्खुब्भावट्ठमोग्गहो निययं । दिक्खादि भिक्खुभावो, अहवा तईयव्वयादीउ ॥ ३३३९॥ तत्र नियतम् अवश्यंभावेन भिक्षुभावार्थं यथाऽवस्थितभिक्षुभावसम्पादनाय | [अवग्रहो ]ऽनुज्ञाप्यते अथ कोऽसौ भिक्षुभावः इत्याह-दीक्षादिः आदिशब्दात् सम्यग्ज्ञानादिपरिग्रहो भिक्षुभावः, अथवा तृतीयव्रतादिकं भिक्षुभावः । तत्रैव भिक्षुशब्दस्य परमार्थतो रूढत्वात् ॥ ३३३९॥ सूत्र ܀܀܀܀܀܀܀܀܀܀܀܀ २५-२६ गाथा ३३३४-३३३९ राजपरावर्ते अवग्रहसामाचारी १३२९ (B) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606