Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १३२९ (B)|M
कालः,ततोऽयमर्थः यावन्तं कालं तेषामवग्रहस्तावन्तमपि कालं सैवाऽवग्रहे पूर्वानुज्ञा ।।३३३७ ॥ तदेवं प्रथमसूत्रव्याख्या कृता, सम्प्रति द्वितीयसूत्रव्याख्यानार्थमाह
जं पुण असंथडं वा, सगडं व तह वोगडं व वोच्छिन्नं । नंद मुरियाण जहा, वोच्छिन्नो तत्थ वंसो उ ॥ ३३३८॥
यत् पुनरसंस्तृतं शकटमिव विशरारुतया संस्तरीतुमशक्नुवत्, तथा व्याकृतं दायादैरन्यवंशजैर्वा विभज्य ममीकृतम्, व्यवच्छिन्नं यत्र नन्द-मौर्याणामिव वंशो व्यवच्छिन्नः ॥ ३३३८॥
तत्थ उ अणुन्नविज्जइ, भिक्खुब्भावट्ठमोग्गहो निययं । दिक्खादि भिक्खुभावो, अहवा तईयव्वयादीउ ॥ ३३३९॥
तत्र नियतम् अवश्यंभावेन भिक्षुभावार्थं यथाऽवस्थितभिक्षुभावसम्पादनाय | [अवग्रहो ]ऽनुज्ञाप्यते अथ कोऽसौ भिक्षुभावः इत्याह-दीक्षादिः आदिशब्दात् सम्यग्ज्ञानादिपरिग्रहो भिक्षुभावः, अथवा तृतीयव्रतादिकं भिक्षुभावः । तत्रैव भिक्षुशब्दस्य परमार्थतो रूढत्वात् ॥ ३३३९॥
सूत्र
܀܀܀܀܀܀܀܀܀܀܀܀
२५-२६
गाथा ३३३४-३३३९ राजपरावर्ते
अवग्रहसामाचारी
१३२९ (B)
For Private And Personal Use Only

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606