Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 593
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३३० (A) तदेवं कृता सूत्रव्याख्या, सम्प्रति नियुक्तिविस्तरःरण्णा कालगतम्मी, अथिर गुरुगा अणुन्नवेंतम्मि । आणादिणो य दोसा, विराहणा इमेसु ठाणेसु ॥ ३३४०॥ राज्ञि कालगते ये द्वौ वा त्रयो वा दायिनस्तेषां मध्ये यः स्थिर: सोऽनुज्ञापयितव्यः । यदि पुनरस्थिरमनुज्ञापयन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुका: आज्ञादयश्च दोषाः। तथा विराधना आत्मविराधना संयमविराधना वा एषु वक्ष्यमाणेषु स्थानेषु ॥३३४०॥ तान्येवाहधुवमण्णे तस्स मज्झे व, तह एक्केव मुक्कसन्नाहो । दोन्नेगयरपदोसो, अणणुण्णवणे थिरे गुरुगा ॥ ३३४१॥ ध्रुवमन्यस्मिन् अन्यवंशजे अस्थिरे तस्य वा पूर्वराजस्य सम्बन्धिनां दायिनामेकस्मिन् | अस्थिरे संयतैरनुज्ञापिते स चिन्तयति- 'एते भट्टारका जानन्ति यो राजा भविष्यति ततोऽहमनुज्ञा गाथा |३३४०-३३४५ कालगते राज्ञि अवग्रहसामाचारी १३३० (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606