Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः
१३२९ (A)
संथड मो अविलुत्तं, पडिवक्खो वा न विज्जते जस्स । अणहिट्ठियमन्नेण व, अव्वोगड दाइ सामन्नं ॥ ३३३५॥
संस्तृतं नाम राज्यं यद् अविलुप्तं, मो इति पादपूरणे, यस्य वा प्रतिपक्षो न विद्यते, नाप्यन्येन केनाप्यधिष्ठितम्,अव्याकृतं नाम दायिनां सामान्यं न पुनस्तैर्विभक्तम् ॥ ३३३५ ॥
अव्वोगडं अविगडं, संदिटुं वा वि जं हवेजाहि । अव्वोच्छिन्न परंपरमागय तस्सेव वंसस्स ॥ ३३३६॥
अव्याकृतं नाम-यदविकृतं न केनापि विकारमापादितं, यदि वा यद् भवेत् पूर्वराजेन || २५-२६ संदिष्टं यथा-एतस्मै राज्यं देयमिति तद् अव्याकृतम्, अव्यवच्छिन्नं नाम यत् तस्यैव वंशस्य
३३३४-३३३९ परम्परया समागतमिति ॥ ३३३६ ॥
राजपरावर्ते पुव्वाणुण्णा जा पुव्वएहि राईहि इह अणुण्णाया ।
सामाचारी लंदं तु होइ कालो, चिट्ठइ जावुग्गहो तेसिं ॥ ३३३७॥
१३२९ (A) पूर्वानुज्ञा नाम या तु पूर्वकैः राजभिरनुज्ञाता अहालन्दमवि इत्यत्र लन्दो नाम भवति |
सूत्र
गाथा
अवग्रह
For Private And Personal Use Only

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606