SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३२९ (A) संथड मो अविलुत्तं, पडिवक्खो वा न विज्जते जस्स । अणहिट्ठियमन्नेण व, अव्वोगड दाइ सामन्नं ॥ ३३३५॥ संस्तृतं नाम राज्यं यद् अविलुप्तं, मो इति पादपूरणे, यस्य वा प्रतिपक्षो न विद्यते, नाप्यन्येन केनाप्यधिष्ठितम्,अव्याकृतं नाम दायिनां सामान्यं न पुनस्तैर्विभक्तम् ॥ ३३३५ ॥ अव्वोगडं अविगडं, संदिटुं वा वि जं हवेजाहि । अव्वोच्छिन्न परंपरमागय तस्सेव वंसस्स ॥ ३३३६॥ अव्याकृतं नाम-यदविकृतं न केनापि विकारमापादितं, यदि वा यद् भवेत् पूर्वराजेन || २५-२६ संदिष्टं यथा-एतस्मै राज्यं देयमिति तद् अव्याकृतम्, अव्यवच्छिन्नं नाम यत् तस्यैव वंशस्य ३३३४-३३३९ परम्परया समागतमिति ॥ ३३३६ ॥ राजपरावर्ते पुव्वाणुण्णा जा पुव्वएहि राईहि इह अणुण्णाया । सामाचारी लंदं तु होइ कालो, चिट्ठइ जावुग्गहो तेसिं ॥ ३३३७॥ १३२९ (A) पूर्वानुज्ञा नाम या तु पूर्वकैः राजभिरनुज्ञाता अहालन्दमवि इत्यत्र लन्दो नाम भवति | सूत्र गाथा अवग्रह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy