Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 570
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१८ (B) ܀܀܀܀܀܀ www. kobatirth.org मासच उमासियं वा, न विनिच्छोढेव्वा उ अम्ह नियमेण । एवं छिन्नठियाणं, वक्कइतो आगतो होज्जा ॥ ३३०२ ॥ ऋतुबद्धे काले मासं वर्षाकाले चतुर्मासं नियमेन वयं न निष्काशयितव्याः, एवं च्छिन्ने काले शय्यातरेण तथैव प्रतिपन्ने तिष्ठन्ति । तेषां च तथा तिष्ठतां वक्रयिको वक्रयेण ग्राही आगतो भवति ॥ ३३०२ ॥ दिन्ना व भूणएणं, अहवा लोभा सयं पि देज्जाहि । अणुलोमज्जइ ताहे, अदेंते अणुलोमे वइक्कइयं ॥ ३३०३ ॥ Acharya Shri Kailassagarsuri Gyanmandir शय्यातरो वसतिं दत्त्वा प्रवसितः, पश्चात् पुत्रस्य समीपे वक्रयी समागतः स ब्रूते - यत्र संयतास्तिष्ठन्ति तन्मे भाटकेन प्रयच्छ । [ततश्च] सा वसतिर्दत्ताऽभूत् । केन ? भ्रूणकेन पुत्रेण। अथवा शय्यातरः प्रभूतकभाटकलोभेन स्वयमपि वक्रयिणो दद्यात् दत्त्वा च निष्काशयेत् । तत्र यद्यन्या वसतिर्लभ्यते तर्हि तत्र स्थातव्यम् अन्यवसत्यलाभे स धर्मकथया अनुलोम्यते अनुकूलः क्रियते । अथ स धर्मकथयानुलोभी न भवति तर्हि यस्तस्याभ्यर्हितो For Private And Personal Use Only गाथा ३३०१-३३०७ कारणे वक्रयशालादौ वसने विधिः १३१८ (B)

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606