Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 576
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३२१ (B) www. kobatirth.org अन्यस्यां वसतौ गन्तव्यम्, न पुनः शय्यातरं प्रति किमपि वक्तव्यम् । अथान्या शुद्धा वसतिर्न प्राप्यते तदा विशोधिकोटिदूषितायां स्थातव्यं, तस्या अप्यलाभे अविशोधिकोटिदूषितायामपि स्थातव्यमिति ॥ ३३१२॥ सम्प्रति सागारिकवक्रयिकयोः शय्यातरत्वचिन्तां कुर्वन्नाह सो चेव य होइ तरो, तेसिं ठाणं तु मोत्तु जइ दिन्नं । अह पुण सव्वं दिन्नं, 'तो देंतो वक्कई उतरो ॥ ३३१३॥ Acharya Shri Kailassagarsuri Gyanmandir शालागृहस्य वा अपद्वारिकाया वा अर्द्ध त्रिभागो वा वक्रयेण दत्तः, शेषं संयतानां दत्तम् यथा 'अत्र यूयं तिष्ठतेति' । तत्र च साधवः सर्वेऽपि मान्ति तदा स एव पूर्वस्वामी शय्यातरो भवति । अथ पुनस्तेन पूर्वस्वामिना सर्वमपि शालादि भाटकेन प्रदत्तं तदा निर्गच्छतः साधून् दृष्ट्वा यदि वक्रयी ब्रूते 'मा निर्गच्छत यूयमहं युष्माकमवकाशं दास्यामि' तर्हि सोऽवकाशं ददानो वक्रयी [ शय्यातरः ], न सोऽशय्यातरः ॥ ३३१३॥ १. तो णीणह वक्कई - ला. ॥ For Private And Personal Use Only ܀܀܀܀ गाथा | ३३०८-३३१३ वक्रयिकस्य सामाचारी १३२१ (B)

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606