SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३२१ (B) www. kobatirth.org अन्यस्यां वसतौ गन्तव्यम्, न पुनः शय्यातरं प्रति किमपि वक्तव्यम् । अथान्या शुद्धा वसतिर्न प्राप्यते तदा विशोधिकोटिदूषितायां स्थातव्यं, तस्या अप्यलाभे अविशोधिकोटिदूषितायामपि स्थातव्यमिति ॥ ३३१२॥ सम्प्रति सागारिकवक्रयिकयोः शय्यातरत्वचिन्तां कुर्वन्नाह सो चेव य होइ तरो, तेसिं ठाणं तु मोत्तु जइ दिन्नं । अह पुण सव्वं दिन्नं, 'तो देंतो वक्कई उतरो ॥ ३३१३॥ Acharya Shri Kailassagarsuri Gyanmandir शालागृहस्य वा अपद्वारिकाया वा अर्द्ध त्रिभागो वा वक्रयेण दत्तः, शेषं संयतानां दत्तम् यथा 'अत्र यूयं तिष्ठतेति' । तत्र च साधवः सर्वेऽपि मान्ति तदा स एव पूर्वस्वामी शय्यातरो भवति । अथ पुनस्तेन पूर्वस्वामिना सर्वमपि शालादि भाटकेन प्रदत्तं तदा निर्गच्छतः साधून् दृष्ट्वा यदि वक्रयी ब्रूते 'मा निर्गच्छत यूयमहं युष्माकमवकाशं दास्यामि' तर्हि सोऽवकाशं ददानो वक्रयी [ शय्यातरः ], न सोऽशय्यातरः ॥ ३३१३॥ १. तो णीणह वक्कई - ला. ॥ For Private And Personal Use Only ܀܀܀܀ गाथा | ३३०८-३३१३ वक्रयिकस्य सामाचारी १३२१ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy