________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३२१ (A)
**
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अविशोधिकोटिकृतां वा तदा तत्रापि स्थातव्यम्, न पुनस्तत्रैवास्माभिः स्थातव्यमित्याग्रहपरतया तस्य प्रत्यनीकत्वमुत्पादनीयम् । स हि प्रत्यनीकीकृतः सन् साधूनामन्यस्य वसतिदायकस्य वा प्रतिकूलमाचरेत् । अत्र चोदको जल्पति-यत्र तिष्ठन्ति साधवस्तत्र कर्मादय आधाकर्मादयो दोषाः । आदिशब्दात् मिश्रक्रीतादिदोषपरिग्रहः ॥ ३३११ ॥
अत्र सूरिराह
भाइ णिताण तर्हि, बहिया दोसा उ बहुतरा होंति । वासासु हरियपाणा, संजमे आयाए कंटादी ॥ ३३१२ ॥
*
भण्यते अत्रोत्तरं दीयते - ऋतुबद्धे काले निर्गच्छतां तत्र [ यदि ] बहिर्बहुतरा दोषा अशिवाद्युपद्रवलक्षणा भवन्ति वर्षाकाले निर्गच्छतां संयमविराधना आत्मविराधना च । तत्र यत् हरितकायोपमर्दनं द्वीन्द्रियादिप्राणाक्रमणं वा सा संयमे संयमस्य विराधना, कण्टकादिभिरात्मनो विराधना । तदेवं छिन्ने काले तिष्ठतां विधिरुक्तः । अथ कालच्छेदो न कृतोऽथ च वर्षाकालो वर्त्तते, अथवा ऋतुबद्धे अपि काले बहिरशिवादि आगाढं कारणं तदा
For Private And Personal Use Only
गाथा
| ३३०८-३३१३ वक्रयिकस्य निष्काशने सामाचारी
१३२१ (A)