Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३२१ (A) ** www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अविशोधिकोटिकृतां वा तदा तत्रापि स्थातव्यम्, न पुनस्तत्रैवास्माभिः स्थातव्यमित्याग्रहपरतया तस्य प्रत्यनीकत्वमुत्पादनीयम् । स हि प्रत्यनीकीकृतः सन् साधूनामन्यस्य वसतिदायकस्य वा प्रतिकूलमाचरेत् । अत्र चोदको जल्पति-यत्र तिष्ठन्ति साधवस्तत्र कर्मादय आधाकर्मादयो दोषाः । आदिशब्दात् मिश्रक्रीतादिदोषपरिग्रहः ॥ ३३११ ॥ अत्र सूरिराह भाइ णिताण तर्हि, बहिया दोसा उ बहुतरा होंति । वासासु हरियपाणा, संजमे आयाए कंटादी ॥ ३३१२ ॥ * भण्यते अत्रोत्तरं दीयते - ऋतुबद्धे काले निर्गच्छतां तत्र [ यदि ] बहिर्बहुतरा दोषा अशिवाद्युपद्रवलक्षणा भवन्ति वर्षाकाले निर्गच्छतां संयमविराधना आत्मविराधना च । तत्र यत् हरितकायोपमर्दनं द्वीन्द्रियादिप्राणाक्रमणं वा सा संयमे संयमस्य विराधना, कण्टकादिभिरात्मनो विराधना । तदेवं छिन्ने काले तिष्ठतां विधिरुक्तः । अथ कालच्छेदो न कृतोऽथ च वर्षाकालो वर्त्तते, अथवा ऋतुबद्धे अपि काले बहिरशिवादि आगाढं कारणं तदा For Private And Personal Use Only गाथा | ३३०८-३३१३ वक्रयिकस्य निष्काशने सामाचारी १३२१ (A)

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606