Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १३१९ (B)
अशिवाऽवमौदर्यादिकमादिशब्दात् म्लेच्छ-परचक्रादिभयपरिग्रहः । बहिः कारणजातं भवेत् तत एतैः कारणैः ऋतुबद्धेऽपि काले पूर्वमनुशिष्टयानुलोमनं क्रियते ॥ ३३०५ ॥
कथं क्रियते? इत्याहसई जंपंति रायाणो, सई जंपंति धम्मिया । सइ जंपंति देवा वी, तं पि ताव सई वद ॥ ३३०६॥
सकृजल्पन्ति राजानः, सकृत् जल्पन्ति धार्मिकाः, सकृजल्पन्ति देवा अपि, त्वमपि तावत् सकृद् वदसि । ततः स्वयमुक्त्वा कथमकस्मादस्मानिष्काशयसि? ॥ ३३०६॥
अणुलोमिए समाणे, तं वा अन्नं वसहि उ देजाहि । अन्नो वऽणुकंपाए देजाही वक्यं तस्स ॥ ३३०७॥ एवमुक्तेन प्रकारेणाऽनुलोमिते सति तामन्यां वा यदि वसतिं दद्यात् यदि वा | अन्योऽनुकम्पया तस्य शय्यातरस्य वक्रय भाटकं दद्यात् ॥ ३३०७ ॥
गाथा ३३०१-३३०७
कारणे वक्रयशालादौ | वसने विधिः
१३१९ (B)
१. वजइव - मु. । वजउ उ - सं ॥
For Private And Personal Use Only

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606