SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१९ (B) अशिवाऽवमौदर्यादिकमादिशब्दात् म्लेच्छ-परचक्रादिभयपरिग्रहः । बहिः कारणजातं भवेत् तत एतैः कारणैः ऋतुबद्धेऽपि काले पूर्वमनुशिष्टयानुलोमनं क्रियते ॥ ३३०५ ॥ कथं क्रियते? इत्याहसई जंपंति रायाणो, सई जंपंति धम्मिया । सइ जंपंति देवा वी, तं पि ताव सई वद ॥ ३३०६॥ सकृजल्पन्ति राजानः, सकृत् जल्पन्ति धार्मिकाः, सकृजल्पन्ति देवा अपि, त्वमपि तावत् सकृद् वदसि । ततः स्वयमुक्त्वा कथमकस्मादस्मानिष्काशयसि? ॥ ३३०६॥ अणुलोमिए समाणे, तं वा अन्नं वसहि उ देजाहि । अन्नो वऽणुकंपाए देजाही वक्यं तस्स ॥ ३३०७॥ एवमुक्तेन प्रकारेणाऽनुलोमिते सति तामन्यां वा यदि वसतिं दद्यात् यदि वा | अन्योऽनुकम्पया तस्य शय्यातरस्य वक्रय भाटकं दद्यात् ॥ ३३०७ ॥ गाथा ३३०१-३३०७ कारणे वक्रयशालादौ | वसने विधिः १३१९ (B) १. वजइव - मु. । वजउ उ - सं ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy