Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 567
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१७ (A) पाणकैरिवैकत्र भुञ्जानैर्बोटितो विट्टालितः। न केवलं स एवं तत्र ब्रूते किन्त्वन्येषामपि जनानां स प्रकाशयति, प्रकाशिते चाऽन्येषां प्रवचनस्य हीला भवति॥ ३२९६ ॥ 'भुंजण' त्ति व्याख्यातम्, अधुना ग्लानद्वारमाहसीयवायाभितावेहि, गिलाणो जं तु पावती । अमंगलं भउक्खित्ते, ठाणमन्नो वि नो दए ॥ ३२९७ ॥ शीतेन वातेन अभितापेन च ग्लानो यद् आगाढादिपरितापनं प्राप्नोति तन्निष्पन्नं स्पर्द्धकपतेराचार्यस्य वा प्रायश्चित्तं, तथा तैः निष्काशितैः ग्लान उत्क्षिप्तः, तस्मिन्नुत्क्षिप्ते वसतिमन्यां मार्गयतां मृतोऽयमित्यमङ्गलमिति कृत्वा मारिस्पृष्टोऽयमिति भयेन वा अन्योऽपि कश्चित् स्थानं न ददाति ॥३२९७ ।। । गहिते उत्थाणरोगेण अच्छंते नीणियम्मि वा । वोसिरियम्मि उड्डाहो, धरणे चाऽऽयविराहणा ॥ ३२९८ ॥ गाथा ३२९३-३३०० वक्रयगहादौ वसने दोषाः १३१७ (A) १. अनागा० पु. प्रे. ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606