Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 565
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१६ (A) पेहा-वियार-झायादी, जे उ दोसा उदाहिया । अच्छंते ते भवे तत्थ, वयए भिण्णकप्पता ॥ ३२९३॥ ये दोषाः पूर्वं कल्पाध्ययने मद्योदक-धान्यशालादिषु सागारिके चोपाश्रये प्रेक्षायां | विचारभूमौ स्वाध्यायादौ वाऽभिहितास्ते तत्र शालादीनामेकदेशे तिष्ठति भवेयुः। अथैतद्दोषभयादन्यत्र व्रजति तर्हि भिन्नकल्पता दोषो मासकल्पे वर्षाकालकल्पे वा अपरिपूर्णे एव सति निर्गमात् ॥ ३२९३ ॥ सम्प्रति 'भिक्खगतेत्ति' एतद्व्याख्यानार्थमाहभिक्खं गतेसु वा तेसु, वक्कवी बेइ णीह मे। णीणिए वावि पाले णं, उवहिस्सासिवावणा ॥ ३२९४॥ भिक्षां गतेषु [गच्छत्सु इत्यर्थः] वा तेषु साधुषु वक्रयी भाटकेन गृहीतशालादिको ब्रूते- | यथा निर्गच्छत यूयं मम गृहात् तदा भिक्षाटनव्याघातः । तत्कालमन्यवसत्यलाभे जनगरे । सूत्रार्थव्याघातश्च। अथवा तेषु भिक्षां गतेषु पश्चादागत्य वसतिपालं निष्काशयति, तस्मिन् गाथा ३२९३-३३०० वक्रयगृहादौ वसने दोषाः १३१६ (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606