SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१६ (A) पेहा-वियार-झायादी, जे उ दोसा उदाहिया । अच्छंते ते भवे तत्थ, वयए भिण्णकप्पता ॥ ३२९३॥ ये दोषाः पूर्वं कल्पाध्ययने मद्योदक-धान्यशालादिषु सागारिके चोपाश्रये प्रेक्षायां | विचारभूमौ स्वाध्यायादौ वाऽभिहितास्ते तत्र शालादीनामेकदेशे तिष्ठति भवेयुः। अथैतद्दोषभयादन्यत्र व्रजति तर्हि भिन्नकल्पता दोषो मासकल्पे वर्षाकालकल्पे वा अपरिपूर्णे एव सति निर्गमात् ॥ ३२९३ ॥ सम्प्रति 'भिक्खगतेत्ति' एतद्व्याख्यानार्थमाहभिक्खं गतेसु वा तेसु, वक्कवी बेइ णीह मे। णीणिए वावि पाले णं, उवहिस्सासिवावणा ॥ ३२९४॥ भिक्षां गतेषु [गच्छत्सु इत्यर्थः] वा तेषु साधुषु वक्रयी भाटकेन गृहीतशालादिको ब्रूते- | यथा निर्गच्छत यूयं मम गृहात् तदा भिक्षाटनव्याघातः । तत्कालमन्यवसत्यलाभे जनगरे । सूत्रार्थव्याघातश्च। अथवा तेषु भिक्षां गतेषु पश्चादागत्य वसतिपालं निष्काशयति, तस्मिन् गाथा ३२९३-३३०० वक्रयगृहादौ वसने दोषाः १३१६ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy