Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम उद्देशकः
१३१५ (A)
इमे दोषाः- सा शाला अपद्वारिका वा पूर्वं संयतानां दत्ता पश्चात् कोऽपि तद्ग्रहणाय रूपकान् ददाति 'ममेमां शालामपद्वारिकां गृहं वा कियत् कालं भाटकेन प्रयच्छत।' तत: स रूपकलोभेन संयतान् निष्काशयेत, दिवा रात्रौ वा उभयत्रापि निष्काशने स्पर्धकपतेराचार्यस्य वा प्रत्येकं प्रायश्चित्तं चतुर्गुरुकम्। रात्रौ निष्काशने श्वापदद्विविधस्तेनतोऽशिवापनं विनाशप्राप्तिरित्यर्थः । अन्यां च वसतिं मार्गयतामप्यलभमानानां जनगर्दा यद्येतेषां शुभं कर्म ततः पूर्वोपाश्रयादपि न निष्काश्येरन् अन्यां वा वसतिं लभेरन्। भिक्खगयत्ति, संयता एकं वसतिपालं मुक्त्वा शेषा भिक्षार्थं गताः पश्चात् स एकाकी वसतिपालो निष्काश्येत । भुंजण त्ति, भोक्तुकामा वा निष्काश्येरन्। तत्र चोभयत्रापि जनगीं। ग्लानो वा कोऽपि वर्तते सोऽकाण्डे निष्काशितः कथं क्रियते? तदेवं शालामधिकृत्योक्तम्॥ ३२९०॥
इदानीमुपलक्षणव्याख्यानसूचितामपद्वारिकां गृहं च वाक्रयिकमधिकृत्योक्तदोषयोजनां साक्षादाह
उव्वरिय गिहं वा वि, वक्कएण पउंजए । पउत्ते तत्थ वाघातो, विणासगरिहा धुवा ॥ ३२९१॥
सूत्र २२
गाथा ३२८९-३२९२ वक्रयिकशालादौ
वसने प्रायश्चित्तादिः
१३१५ (A)
For Private And Personal Use Only

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606