SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३१५ (A) इमे दोषाः- सा शाला अपद्वारिका वा पूर्वं संयतानां दत्ता पश्चात् कोऽपि तद्ग्रहणाय रूपकान् ददाति 'ममेमां शालामपद्वारिकां गृहं वा कियत् कालं भाटकेन प्रयच्छत।' तत: स रूपकलोभेन संयतान् निष्काशयेत, दिवा रात्रौ वा उभयत्रापि निष्काशने स्पर्धकपतेराचार्यस्य वा प्रत्येकं प्रायश्चित्तं चतुर्गुरुकम्। रात्रौ निष्काशने श्वापदद्विविधस्तेनतोऽशिवापनं विनाशप्राप्तिरित्यर्थः । अन्यां च वसतिं मार्गयतामप्यलभमानानां जनगर्दा यद्येतेषां शुभं कर्म ततः पूर्वोपाश्रयादपि न निष्काश्येरन् अन्यां वा वसतिं लभेरन्। भिक्खगयत्ति, संयता एकं वसतिपालं मुक्त्वा शेषा भिक्षार्थं गताः पश्चात् स एकाकी वसतिपालो निष्काश्येत । भुंजण त्ति, भोक्तुकामा वा निष्काश्येरन्। तत्र चोभयत्रापि जनगीं। ग्लानो वा कोऽपि वर्तते सोऽकाण्डे निष्काशितः कथं क्रियते? तदेवं शालामधिकृत्योक्तम्॥ ३२९०॥ इदानीमुपलक्षणव्याख्यानसूचितामपद्वारिकां गृहं च वाक्रयिकमधिकृत्योक्तदोषयोजनां साक्षादाह उव्वरिय गिहं वा वि, वक्कएण पउंजए । पउत्ते तत्थ वाघातो, विणासगरिहा धुवा ॥ ३२९१॥ सूत्र २२ गाथा ३२८९-३२९२ वक्रयिकशालादौ वसने प्रायश्चित्तादिः १३१५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy