________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम उद्देशकः
१३१७ (A)
पाणकैरिवैकत्र भुञ्जानैर्बोटितो विट्टालितः। न केवलं स एवं तत्र ब्रूते किन्त्वन्येषामपि जनानां स प्रकाशयति, प्रकाशिते चाऽन्येषां प्रवचनस्य हीला भवति॥ ३२९६ ॥ 'भुंजण' त्ति व्याख्यातम्, अधुना ग्लानद्वारमाहसीयवायाभितावेहि, गिलाणो जं तु पावती । अमंगलं भउक्खित्ते, ठाणमन्नो वि नो दए ॥ ३२९७ ॥
शीतेन वातेन अभितापेन च ग्लानो यद् आगाढादिपरितापनं प्राप्नोति तन्निष्पन्नं स्पर्द्धकपतेराचार्यस्य वा प्रायश्चित्तं, तथा तैः निष्काशितैः ग्लान उत्क्षिप्तः, तस्मिन्नुत्क्षिप्ते वसतिमन्यां मार्गयतां मृतोऽयमित्यमङ्गलमिति कृत्वा मारिस्पृष्टोऽयमिति भयेन वा अन्योऽपि कश्चित् स्थानं न ददाति ॥३२९७ ।। ।
गहिते उत्थाणरोगेण अच्छंते नीणियम्मि वा । वोसिरियम्मि उड्डाहो, धरणे चाऽऽयविराहणा ॥ ३२९८ ॥
गाथा ३२९३-३३०० वक्रयगहादौ
वसने
दोषाः
१३१७ (A)
१. अनागा० पु. प्रे. ॥
For Private And Personal Use Only