________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१३१७ (B)
܀܀
***
www. kobatirth.org
तथा ग्लाने उत्थानरोगेणाऽतीसाररोगेण गृहीते तिष्ठति निष्काशिते वाऽतीसारदोषस्तथा चाह - व्युत्सृष्टे उड्डाहो धरणे चाऽऽत्मविराधना मरणस्य गाढतरग्लानत्वस्य वा भावात्
॥ ३२९८ ॥
उपसंहारमाह
एए दोसा जम्हा, तहियं होंति उठायमाणाणं
तम्हा न ठाइयव्वं, वक्यसालाए समणेहिं ॥ ३२९९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्मात् तत्र वक्रयशालादौ तिष्ठतामेते अनन्तरोदिता दोषा भवन्ति तस्मात् तस्यां वक्रयशालायाम्, उपलक्षणमेतत् वक्रयापद्वारिकायां वक्रयगृहे वा श्रमणैर्न स्थातव्यम् ॥३२९९ ॥
अत्र परस्यावकाशमाह -
एवं सुत्तं अफलं, सुत्तनिवातो उ असति वसहीए ।
बहिया व असिवादी, उ कारणे तो न वच्छंति ॥ ३३०० ॥
For Private And Personal Use Only
܀܀܀܀
गाथा
३२९३-३३००
वक्रयगृहादौ वसने
दोषाः
१३१७ (B)