SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देश : १३१७ (B) ܀܀ *** www. kobatirth.org तथा ग्लाने उत्थानरोगेणाऽतीसाररोगेण गृहीते तिष्ठति निष्काशिते वाऽतीसारदोषस्तथा चाह - व्युत्सृष्टे उड्डाहो धरणे चाऽऽत्मविराधना मरणस्य गाढतरग्लानत्वस्य वा भावात् ॥ ३२९८ ॥ उपसंहारमाह एए दोसा जम्हा, तहियं होंति उठायमाणाणं तम्हा न ठाइयव्वं, वक्यसालाए समणेहिं ॥ ३२९९ ॥ Acharya Shri Kailassagarsuri Gyanmandir यस्मात् तत्र वक्रयशालादौ तिष्ठतामेते अनन्तरोदिता दोषा भवन्ति तस्मात् तस्यां वक्रयशालायाम्, उपलक्षणमेतत् वक्रयापद्वारिकायां वक्रयगृहे वा श्रमणैर्न स्थातव्यम् ॥३२९९ ॥ अत्र परस्यावकाशमाह - एवं सुत्तं अफलं, सुत्तनिवातो उ असति वसहीए । बहिया व असिवादी, उ कारणे तो न वच्छंति ॥ ३३०० ॥ For Private And Personal Use Only ܀܀܀܀ गाथा ३२९३-३३०० वक्रयगृहादौ वसने दोषाः १३१७ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy