________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२१५ (A)
चोइजंतो जो पुण, उज्जमिहिति तं पि नाम बंधंति । सेसेसु न उद्दिसणा, इति भयणा खेत्तवितिगिटे ॥ २९५७ ॥
गीतो नाम सूत्रार्थनिष्पन्नः पुराण: पश्चात्कृतश्रमणभावः स निष्क्रमितुकामोऽन्येषामाचार्याणामुपस्थितः, तस्य च पूर्वाचार्योऽवसन्नो विदेशस्थश्च स तं सततमेवाभिधारयति, येषां च समीपे निष्क्रमितुमुपस्थितस्तान् प्रति उद्दिशति भणतीत्यर्थः, 'मम स एवाचार्यः' इति तं गीतं पुराणमुपस्थम् उपस्थितं पूर्वमाचार्यमवसन्नमभिधारयन्तं वचसा तमेवोद्दिशन्तं च प्रति यस्य समीपे निष्क्रामितुमुपस्थितः स पूर्वाचार्यस्य विदेशस्थस्य योऽन्य आसन्नस्तस्य सम्बन्धी संविग्नस्तमुद्दिशति यथा- 'स तव आचार्य' इति। अथवा स्वयं तेनात्मीयासन्नदिक् धारयितव्या न पुनः स तेन तत्रोद्देशयितव्यः, तस्यावसन्नत्वात्, यदि वा तमप्यवसन्नमुद्दिशति केवलमनेन प्रकारेण। केन? इत्यत आह-चोइजंतो इत्यादि, यः पुनर्जायते चोद्यमानः शिक्ष्यमाणः उद्यस्यति संविग्नीभविष्यति तमपि नाम ते आचार्या बनन्ति यथा- 'ते तवाचार्याः' इति । ये पुनर्जायन्ते न चोद्यमानाः संविग्ना भविष्यन्ति तेषु शेषेषु नोद्देशनमिति भजना विकल्पना क्षेत्रविकृष्टे ॥ २९५६ ॥ २९५७ ॥
गाथा २९५३-२९५९
निर्ग्रन्थानां विकृष्टदिग्बन्धे | सामाचारी
१२१५ (A)
For Private And Personal Use Only