Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 542
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०४ (B) अष्टप्रभृतयस्तेषां द्रष्टव्या, ये तु सप्तानामधस्तात् स्तोकास्तेषां यो विधिस्तं वक्ष्ये ॥ ३२६०॥ प्रतिज्ञातमेव करोतिपंचण्ह दोन्नि हारा, भयणआ आरेण पालहारेसु । ते चेव य कुसपडिमा, नयंति हारावहारो वा ॥ ३२६१॥ यदि सप्तानामधस्तात् षट् भवन्ति तदा त्रयो विश्राम्य द्वौ द्वौ भूत्वा वहन्ति, एको | वसतिपालः, एकस्तृणानि मात्रकं च गृह्णाति। पञ्चानां विधिं साक्षादाह-पञ्चानां साधूनां सम्भवे द्वौ हरौ वहत इत्यर्थः। तृतीयः कुशाद्यानयति, चतुर्थो वसतिपालः पञ्चमः कालगतः। पञ्चानामारतो ये चतुःप्रभृतयस्तेषां वसतिपाले हरे च भजना वसतिरक्षणे वहने च विकल्पना। किमुक्तं भवति? यथासम्भवमशून्यां वसतिं कृत्वा शय्यातरस्य वा निवेद्य शून्यामपि कृत्वा | यथा शक्नुवन्ति तथा परिष्ठापयन्ति। तथा चाह-त एव हरा मृतवाहका: कुशप्रतिमां नयन्ति। इयमत्र भावना-शय्यातरस्य वसतिनिवेदने कृते त्रयो विश्रम्य विश्रम्य वहन्ति यस्तु विश्राम्यति स कुशादि नयतीति । अथवा एक एव यः समर्थः स हरो भवेत् स वहतीति भावः ।। ३२६१॥ गाथा ३२५९-३२६४ परिष्ठापनाविधिः ४१३०४ (B) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606