Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 553
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१० (A) www. kobatirth.org एएण सुत्तं न गयं सुत्तनिवातो उ पंथ गामे वा । एगो व अणेगे वा, हविज्ज वीसुंभिया भिक्खू ॥ ३२७७॥ Acharya Shri Kailassagarsuri Gyanmandir यदेतत् व्याख्यातमेतेन न सूत्रं गतं किन्तु सामाचारीप्रकाशननिमित्तं सर्वमेतत् व्याख्यातम्। सम्प्रति यदधः प्रतिपादितः सूत्रनिपातः पथि ग्रामे वेति, तदिदानीं व्याख्यायते एको वा अनेके वा भवेयुर्विष्वग्भूताः भिक्षवः । इयमत्र भावना - अत्र चत्वारो भङ्गाः, एकेन साधुना एक: कालगतो दृष्टः १, एकेनाऽनेके २ अनेकैरेकः ३ अनेकैरनेके ४ ॥ ३२७७ ॥ तत्र प्रथमभङ्गमधिकृत्य विधिमाह एगाणियं तु गामे, दट्टु सोउं विगिंचण तहेव । जा दाररुंभणं तू, एसो गामे विही वुत्तो ॥ ३२७८ ॥ ग्रामे एकाकी एकाकिनं कालगतं संविग्नमसंविग्नं वा दृष्ट्वा श्रुत्वा वा विवेचनं परिष्ठापनं तथैव कुर्यात् यथोक्तमनन्तरं तावद्यावत् द्वारे निरोधनम् । एवं शेषेष्वपि भङ्गेषु संविग्नशरीरं वा असंविग्नशरीरं वा प्रागुक्तेन विधिना परिष्ठापयितव्यमेष ग्रामे विधिरुक्तः ॥ ३२७८ ॥ For Private And Personal Use Only ܀܀܀ गाथा ३२७७-३२८३ अपरिष्ठापने दोषाः | १३१० (A)

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606