SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१० (A) www. kobatirth.org एएण सुत्तं न गयं सुत्तनिवातो उ पंथ गामे वा । एगो व अणेगे वा, हविज्ज वीसुंभिया भिक्खू ॥ ३२७७॥ Acharya Shri Kailassagarsuri Gyanmandir यदेतत् व्याख्यातमेतेन न सूत्रं गतं किन्तु सामाचारीप्रकाशननिमित्तं सर्वमेतत् व्याख्यातम्। सम्प्रति यदधः प्रतिपादितः सूत्रनिपातः पथि ग्रामे वेति, तदिदानीं व्याख्यायते एको वा अनेके वा भवेयुर्विष्वग्भूताः भिक्षवः । इयमत्र भावना - अत्र चत्वारो भङ्गाः, एकेन साधुना एक: कालगतो दृष्टः १, एकेनाऽनेके २ अनेकैरेकः ३ अनेकैरनेके ४ ॥ ३२७७ ॥ तत्र प्रथमभङ्गमधिकृत्य विधिमाह एगाणियं तु गामे, दट्टु सोउं विगिंचण तहेव । जा दाररुंभणं तू, एसो गामे विही वुत्तो ॥ ३२७८ ॥ ग्रामे एकाकी एकाकिनं कालगतं संविग्नमसंविग्नं वा दृष्ट्वा श्रुत्वा वा विवेचनं परिष्ठापनं तथैव कुर्यात् यथोक्तमनन्तरं तावद्यावत् द्वारे निरोधनम् । एवं शेषेष्वपि भङ्गेषु संविग्नशरीरं वा असंविग्नशरीरं वा प्रागुक्तेन विधिना परिष्ठापयितव्यमेष ग्रामे विधिरुक्तः ॥ ३२७८ ॥ For Private And Personal Use Only ܀܀܀ गाथा ३२७७-३२८३ अपरिष्ठापने दोषाः | १३१० (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy