________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्रति पथि विधिमभिधित्सुराह
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १३१० (B)
X.
.
एमेव य पंथम्मि वि, एगमणेगे विगिंचणा विहिणा । ___इत्थं जो उ विसेसो, तमहं वोच्छं समासेण ॥ ३२७९॥
एवमेव अनेनैव प्रागुक्तेन प्रकारेण पथ्यपि एकस्यानेकस्य च विधिना विवेचना परिष्ठापना द्रष्टव्या। नवरमत्र यो विशेषस्तमहं समासेन वक्ष्ये ॥३२७९ ॥
एगो एगं पासति, एगो णेगे अणेग एगं वा । णेगाऽणेगे ते पुण, संविग्गितरे व जे दिट्ठा ॥ ३२८० ॥ तत्र एकानेकभेदप्रतिपादनार्थमाह-एक एकं पश्यतीति प्रथमो भङ्गः १, एकोऽनेकान् | २, अनेके एकम ३, अनेके अनेकान ४, तत्र ये दृष्टास्ते संविग्ना भवेयुरसंविग्ना वा | सर्वथा परिष्ठापना कर्त्तव्या। अन्यथा प्रवचनोपघातसम्भवात् ॥ ३२८०॥
सम्प्रति विशेषप्रतिपादनार्थमाह
.
गाथा ३२७७-३२८३ अपरिष्ठापने दोषाः
.
.
१३१० (B)
X
For Private And Personal Use Only