________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२२२ (A)
यत्र ग्रामेऽधिकरणमुत्पन्नं स ग्राम उत्थित उद्वसीभूतः । अथवा अन्तरा जनपद उत्थितः । यदि वा येन सममधिकरणमजायत स निण्हवगणं प्रविष्टवान् अन्यत्र वा गतः, इतरो वा ग्लानो वा जातः, ततो गन्तुं न शक्नोति, अथवा ग्लानं प्रतिचरति ॥२९८२ ।।
अब्भुजयं च पडिवज्जे भिक्खा अलंभो अंतर तहिं वा । रायादुटुं ओमं, असिवं वा अंतर तहिं वा ॥ २९८३॥
अथवा सोऽधिकृतः क्षमयितुमना अभ्युद्यतं विहारं प्रतिपत्तुकामो लग्नं च प्रत्यासन्नं, गन्तुं न शक्नोति । अथवा अन्तरा अपान्तराले तत्र वा यत्राधिकरणमुत्पन्नं भिक्षाया अलाभः। सूत्र १२
गाथा यदि वाऽन्तरा तत्र वा राजद्विष्टमवमौदर्यमशिवं वा ॥२९८३ ॥
२९८३-२९८९ सबरपुलिंदादिभयं, अंतर तहियं व अहव होजाहि ।
निर्ग्रन्थीनां
कलहएएण कारणेणं, वच्चंतं कंपि अप्पाहे ॥ २९८४ ॥
शमनविधिः अन्तरा तत्र शबरभयं पुलिन्दभयम्, आदिशब्दात् स्तेनम्लेच्छादिभयपरिग्रहः, अथवा ||१२२२ (A) १. रायगुडे- ला.। रायदुटुं-पु. प्रे. ।। २. अतेहि कारणे हि-ला. ॥
For Private And Personal Use Only