SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्वनि स्वपादाभ्यां गमने महददुःखं भविष्यति। शय्या वसतिः सरेणुका, तथा दीपो रात्रौ न प्रज्वाल्यते, वसतयो वसनानि तमसा कष्टानि भविष्यन्ति । एषा क्षेत्रे प्रतिपृच्छा ।। २९२४॥ श्री व्यवहार सूत्रम् कालत आह सप्तम उद्देशकः १२०५ (B)| आहाराउवजोगो, जोग्गो जो जम्मि होइ कालम्मि । सो अन्नहा न य निसिं, अकालेऽजोग्गो य हीणो य ॥ २९२५॥ यो यस्मिन् काले योग्यः आहाराधुपयोगः स गृहस्थावस्थायां समपद्यत, व्रतप्रतिपत्त्यनन्तरं तु स आहाराद्युपयोगोऽन्यथा भवति। तथा न रात्रावाहाराचुपयोगो न वाऽकाले, कालेऽपि च कदाचिदयोग्यो भवति, सोऽपि च न परिपूर्णः किन्तु हीन इति। गता कालप्रतिपृच्छा ॥ २९२५ ॥ गाथा ४२९२२-२९२५ | दीक्षार्थ्या. द्रव्यादितुलना भावप्रतिपृच्छामाह १२०५ (B) १. कालेऽजोग्गो-ला.॥२. न वा कालेऽपि सं. मु.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy