________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
.
षष्ठ उद्देशकः १०९३ (B)
VAVVAVVAVAN
नच्चणहीणा व नडा, नायगहीणा व रूविणी वा वि । चक्कं च तुंबहीणं, न हवति एवं गणो गणिणा ॥ २५७५॥
यथा नर्तनहीना नटी, यथा नायकहीना रूपवती स्त्री, यथा वा चक्रं तुम्बहीनं न भवति एवं गणिनाचार्येण विना गणोऽपि न भवति ॥ २५७५ ॥
तदेवं व्यालद्वारं गतम्, इदानीं गणचिन्ताद्वारमाहलाभालाभद्धाणे, अकारगे बालवुड्वमादेसे । सेह-खमए न नाहिति, अच्छंतो नाहिति सव्वे ॥ २५७६ ॥ दारं ९।।
केन पर्याप्तं लब्धं केन वा न लब्धम् इति न ज्ञास्यति, स्वयं भिक्षाटने परिश्रान्तत्वात्। तथा अध्वनि मार्गे ये परिश्रान्ताः समागमन् प्राघूर्णकास्तेषामिदमकारकमिदं वा कारकं तथा बालान् वृद्धान् पूर्वागतांश्चाऽऽदेशान् प्राघूर्णकान्, तथा शैक्षान् क्षपकांश्च करणीयसाराकरणतया न ज्ञास्यति स्वयं भिक्षापरिभ्रमणेन परिश्रान्तत्वात्। तिष्ठन् पुनः सर्वान् | यथौचित्येन ज्ञास्यति, परिश्रमाभावात् ॥ २५७६ ॥
गाथा
२५७०-२५७६ आचार्यस्य
रक्षा
कार्या
१०९३ (B)
For Private And Personal Use Only