Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 271
________________ ५९४] [विवेकमञ्जरी व्याख्या । जिनानामर्हतां समय: शासनं स तथा तत्र प्रसिद्धेषु विख्यातेषु सप्तषु जिनबिम्ब-जिनभवन-जिनागम-साधु-साध्वी-श्रावक-श्राविकात्मसु 'गुणसमिद्धेसु' गुणास्तावद् भव्यजनमनप्रमोदजननप्रभृतयः सप्तानामपि साधारणाः, जिनबिम्बस्य तु प्रसादनीयत्वं विशिष्टलक्षणलक्षितत्वं प्रातिहार्यविराजितत्वं 5 लोकोत्तरोदात्तशान्तमुद्रयाऽऽह्लादकत्वेन भव्यानां कर्मनिर्जराहेतुत्वम्, यदाहु: "पासाईया पडिमा लक्खणजुत्ता समत्तंलकरणा। जह पल्हाएइ मणं तह निज्जरमो वियाणाहि" ॥ [व्य.भा./उ. ६/१८९] जिनभवनस्य तु भव्यानां धर्मध्यानैकतानताहेतुत्वं परमान्दजनकत्वं प्रव्रज्याकरणोत्थापनाचार्यपदस्थापनाधर्मदेशनासङ्घागमनप्रभावनाभिर्मोक्षाङ्गत्वं च, यदाहु:10 "पिच्छिस्सं इत्थ अहं वंदणगानिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणनिही महासते ॥ [पं.व./११२६] पडिबुज्झिस्संति इण्हि दळूण जिणिंदबिंबमकलंकं । अन्नेवि भव्वसत्ता काहिति तओ परं धम्मं ॥ [पं.व./११२७] ता एवं मे वित्तं जमित्थमुवओगमेइ अणवरयं । इय चिंतापरिवडिया सासयबुद्धीउ मुक्खफला" ॥ [ पं.व./११२८] जिनागमस्य तु कुशास्त्रजनितसंस्काराविषमूर्छापहारकर्मणि महामन्त्रायमाणत्वं धर्माधर्मकृत्याकृत्यभक्ष्याभक्ष्यपेयापेयगम्यागम्यसारासारादिविवेचनाहेतुत्वम्, यदाहुः 15 १. प्रासादीया प्रतिमा लक्षणयुक्ता च्च समस्तालंकरणा । यथा प्रह्लादयति मनस्तथा निर्जरां तु विजानीहि ॥ २. द्रक्ष्याम्यत्राहं वन्दननिमित्तमागतान् साधून् । कृतपुण्यान् भगवतो गुणरत्ननिधीन् महासत्त्वान् ॥ प्रतिभोत्स्यन्त इह दृष्ट्वा जिनेन्द्रबिम्बमकलङ्कम् । अन्येऽपि भव्यसत्त्वाः करिष्यन्ति ततः परं धर्मम् ।। तस्मादेवं मे वित्तं यदत्रोपयोगमेत्यनवरतम् । इति चिन्तापरिवृताः शाश्वतबुद्धयो मोक्षफलाः ।।

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370