Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 341
________________ ६६४] वेश्या धनस्य वश्यां स्मो, मन्मस्यापपि नान्यथा ॥ श्रेयस्यपि सकर्णोऽपि किमद्यापि प्रमाद्यसि ॥ संघटन्ते ऽसवः क्वापि, जीवतां मृतिमीयुषः ॥ संपद्यापदि वा पत्यौ, समाः खलु कुलस्त्रियः ॥ संसारे नास्ति तद्, यद् न विज्ञायेत जिनागमात् ॥ सकृत् कन्याः प्रदीयन्ते इति तात् ! न किं श्रुतम् ॥ सतां चिन्तायिकः संपत्स्वापत्सु विधिरेव यत् ॥ समये मुखरागो हि, नृणामाख्याति पौरुषम् ॥ समस्तदुःखार्णवपारगामिनी, यदर्चनेच्छापि सुदुर्लभाङ्गिनाम् ॥ सर्वं काले फलेग्रहि " सर्वङ्कषा हि गुर्वाज्ञा, दृश्यते चेदवज्ञया ॥ सर्वलोकविरुद्धं तु, त्याज्यमेव यशस्विना ॥ सलक्ष्मण विधौ किं न जाघटीति जनोदितम् ॥ सिंहीसुतो याति न किं वनान्तं, सिंही तु किं ताम्यति लेशताऽपि ॥ सुहृदां हि सुहृत्त्वस्य, कषो विषमकर्मणि ॥ स्त्रीणां पतिगृहादन्यत्, पदं भ्रातृनिकेतनम् ॥ स्त्रीणां पतिरेव हि दैवतम् ॥ स्त्रीणां शीलं त्विहामुत्र, सिद्धिसंवननौषधम् ॥ स्नानेन तेन किं, हस्तिस्नानायेत पुरैव यत् ॥ स्नेहलं दधि मध्नाति पश्य मन्थानको न किम् ॥ स्फरे वैरं स्फुरेद् न हि ॥ स्मरोन्मादपरीणामं, जनो जानाति पृष्ठतः ॥ स्याद्विचित्रा कर्मणां गतिः ॥ स्वार्थ विनाऽत्र संसारे, न स्वः कस्यापि कोऽपि यत् ॥ हरेर्दृष्टाङ्कुरा किञ्चन, निघ्नन्तीन्दुकलाकलाः ॥ हितं यत् परिणामे हि, हितं तत् पारमार्थिकम् ॥ हृदि मत्सरपूरितेऽप्यहो ! न हि नाभिः प्रतिबन्धचौरिका [ स्थूलभद्रकथा ] [ वज्रस्वामिकथा ] [ ऋषिदत्ताकथा] [ अभयकुमारकथा ] [ अन्निकापुत्रकथा ] [ अभयकुमारकथा ] [ कलावतीकथा ] [ अभयकुमारकथा ] [ दवदन्तीकथा ] [ नन्दिषेणकथा ] [ अभयकुमारकथा ] [ सीतादेवीकथा ] [ ऋषिदत्ताकथा] [ सीतादेवीकथा] [ विलासवतीकथा] [ सीतादेवीकथा ] [ कलावतीकथा ] [ नर्मदासुन्दरीकथा ] [ अभयकुमारकथा ] [ सुदर्शनकथा ] [ नर्मदासुन्दरीकथा ] [ अभयकुमारकथा ] [ पुण्डरीककथा] [ भरतकथा ] [ स्कन्दककथा ] [ राजीमतीकथा ] [ भरतकथा ] [ विवेकमञ्जरी ९४/९९ २५२/१६४ ३५७/५७३ १४५/२२१ ६० / २७० ७७/२३२ ३८/५१४ ३८/२०८ ४० / ४२२ १० / ३१८ १२८/२२० ५६ / ३७५ २०९/५६१ २४ / ३५२ ५१ / ४३७ ९३/३७८ ११९/५२२ १५१/५०६ ६३/२३१ १३९/१८४ २०३/५१० ९७/२१७ ४८ / ३१४ १२९/२९ २३/११४ ६२/३९४ १३६/५२

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370