Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 339
________________ ६६२] पटुः कर्मणि कुग्रामे, कुविन्दः किं नु विन्दति ॥ पन्थानः सन्तु ते शिवाः ॥ परलोकहितेन, इहलोकं सफलयिष्यति ॥ पारदारिकदस्यूनां तृष्णीकत्वं हि लक्षणम् ॥ प्रतारणविधीन् नैकान्, जानते ह्याशु पांशुलाः ॥ प्रतिबोधयिता यो मां, स बन्धुः स गुरुश्च मे ॥ प्रसाददृष्टिदानेऽपि किं कापि स्याद् व्रतक्षितिः ? ॥ प्रायः प्रमैतिदुस्त्यजम् ॥ प्रायेण निद्रा सुभैव तेषां येषां विकल्पा हृदये न केऽपि ॥ फणामणि समादित्सेत को हि जाग्रति पन्नगे ॥ फलवत्त्वं मधूकद्रोः पत्रद्रोहि स्तवीति कः ॥ बद्ध्वाऽऽनीतो नदीपूरः, प्रजाशाः किं न पूरयेत् ॥ बलीयान् बहिरङ्गाद्, यदन्तरङ्गो विधिः स्मृतः ॥ बहुना हि भूरियम् ॥ बालस्त्रीणां हि रुदितं बलम् ॥ भग्नालान: करी, विन्ध्याटवीमेवाभिधावति ॥ भाग्येरुज्जागरैर्जन्तून्, अभ्यागच्छति वाञ्छितम् ॥ भाग्यैः किं नाम दुर्घटम् ॥ भुजखर्जुभिदे स्वबन्धुना रणकामः किमु लज्जसे न तत् ॥ महतां न हि कृत्यवस्तुषु, स्मृतिवैकल्यमिहोपजायते ॥ मिथ्यापि सत्यसन्धाया, यद् तथ्याद् नातिरिच्यते ॥ मुनिर्जगाद् जननीतुल्या, व्रतिजनोऽङ्गिनाम् ॥ मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् ॥ मृणालमृदुलः शेष:, क्षमाभारं दधाति यत् ॥ मोदन्ते कुमुदानीन्दौ, कमलानि तु भास्करे ॥ यत क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ॥ यतः संयमिनां देव ! दूष्यते राजसङ्गतिः ॥ [ ऋषिदत्ताकथा] [ अञ्जनासुन्दरीकथा ] [ विलासवतीकथा ] [सुदर्शनकथा ] [ अञ्जनासुन्दरीकथा ] [ अभयकुमारकथा ] [ भरतकथा ] [ सीतादेवीकथा ] [ अभयकुमारकथा ] [ दवदन्तीकथा ] [ भरतकथा ] [ सुदर्शनकथा ] [ शालिभद्रकथा ] [ विलासवतीकथा ] [ कलावतीकथा ] [ जम्बूस्वामिकथा ] [ अभयकुमारकथा ] [ अभयकुमारकथा ] [ भरतकथा ] [ भरतकथा ] [ मदनरेखाकथा ] [ विलासवतीकथा ] [ ऋषिदत्ताकथा ] [ शालिभद्रकथा ] [ ऋषिदत्ताकथा ] [ ऋषिदत्ताकथा ] [ ऋषिदत्ताकथा ] [ विवेकमञ्जरी ६५/५४९ ५० / ४८१ २४८ / ४५३ १०९/१८२ ९०/४८४ ४४/२२९ १२/५५ ४४/३७४ ३१/२४० १६/४२७ २/५४ ९०/१८० ७७/१३७ ४९९/४७४ १६६/५२५ १४ / २४४ १२१ / २१९ १६५/२२३ १००/४९ ४०/४४ ७३ / ४०४ ३६०/४६२ १६७/५५७ ६३/१३६ ३१८/५७० ३३८/५७२ ३२२ / ५७०

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370