Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
६६० ]
उद्योगेन तदानीमुद्वेगो, भूभुजां क इव ॥ उपेक्षैवास्य युज्येत, कृतघ्नस्य विनाशिनः ॥ ऋते व्रतं मनुष्यत्वे, नान्यत् किमपि सुन्दरम् ॥ एकधर्मे प्रपन्नाः स्युर्मिथो बन्धव एव यत् ॥ कर्पूरपूरः किमहो, जायते लवणाकरे ॥ कल्पते पशुधर्माय, पशुरेव न तादृशाः ॥ कल्पणां सुवर्णादौ दृश्यते संभवः परम् ॥ कालो हि सुखनिर्मग्नैर्गच्छन्नपि न लक्ष्यते ॥ किं करे किङ्करेन्द्रस्य, तिष्ठेच्चिन्तामणिः क्वचित् ? ॥ किमपि स्थानमस्थानं, भानोर्भासयतो भुवम् ॥ कीदृशी हि प्रभा भानोः, प्रतिबिम्बमुपेयसः ॥ कुटुम्बे देहिनां योगः, पक्षिणामिव शाखिनि ॥ कुर्वते प्रार्थनाभङ्गं त्वादृशा अपि किं प्रभो ! ॥ कुलाङ्गनानां हि शिवाय पालितं भवेदिहामुत्र च भर्तृशासनम् ॥
कृतेऽन्नपाके स्वयमात्मनीनैः, किं स्वाश्रयाग्निः प्रशमं न नेयः ? ॥
कैवर्तेनैव शफरी, कृता धात्राऽमृताद् बहिः ॥ को नाम म्रियते नास्याः, कृतेऽतिमधुराकृतेः ॥ क्रमते तिमिरस्य विक्रमः, कुत एव प्रतपत्यहर्पतौ ॥ गुणानामाकृतेश्चाद्य, सदृशोऽभूत् समागमः ॥ गुरुणां विनयान्तो हि, कोप: शिशुषु जायते ॥ गृह्यतां जिनधर्मस्तत्, शुभोदर्के भवे भवे ॥ गेहदाहसमुद्भूतम्, उद्योतं कः समीहते ॥ चाण्डालकूपिका क्वापि, गम्यते तृषितैरपि ॥ चित्तं पात्रं च मे वित्तं, त्रिवेणीसङ्गमोऽद्य तत् ॥ जितो भवान् भयं चास्ति, तस्माद् मा हन मा हन ॥ जिनेशमुनयः प्राणहृतामपि शपन्ति न ॥ जीवन् हि नरो भद्राणि पश्यति ।
[ सीतादेवीकथा ]
[ नागदत्तकथा ]
[ पुण्डरीककथा ]
[- सीतादेवीकथा ]
[ ऋषिदत्ताकथा]
[ कूर्मापुत्रकथा ]
[ अभयकुमारकथा ]
[ अभयकुमारकथा ]
[ राजीमतीकथा ]
[ दृढप्रहारिकथा ]
[ कलावतीकथा ]
[ मदनरेखाकथा ]
[ ऋषिदत्ताकथा ]
[ दवदन्तीकथा ]
[विष्णुकुमारकथा ] [करकण्डुकथा]
[ ऋषिदत्ताकथा ]
[ भरतकथा ]
[ वज्रस्वामिकथा ]
[ नर्मदासुन्दरीकथा ]
[ अञ्जनासुन्दरीकथा ]
[ मदनरेखाकथा ]
[इलातीपुत्रकथा]
[ शालिभद्रकथा ]
[ भरतकथा ]
[ नर्मदासुन्दरीकथा ]
[ शय्यम्भवकथा ]
[ विवेकमञ्जरी
४६ / ३६१
८०/२८४
२४/३१२
९२ / ३७८
६४ / ५४१
५७ / ३३५
१६४/२२३
१३१/२२०
७३ / ३९५
३१/१०९
६९/५१७
३६/४००
३२३ / ५७०
२३ / ४२०
७४ / २६५
२९/३२३
३७९/५७५
२१/४२
१४४/१५५
५८/४९८
१२५/४८७
७१ / ४०३
२०/३०२
१०३ / १४०
५९/५९
५९ / ४९८
२०/२८९

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370