________________
६६० ]
उद्योगेन तदानीमुद्वेगो, भूभुजां क इव ॥ उपेक्षैवास्य युज्येत, कृतघ्नस्य विनाशिनः ॥ ऋते व्रतं मनुष्यत्वे, नान्यत् किमपि सुन्दरम् ॥ एकधर्मे प्रपन्नाः स्युर्मिथो बन्धव एव यत् ॥ कर्पूरपूरः किमहो, जायते लवणाकरे ॥ कल्पते पशुधर्माय, पशुरेव न तादृशाः ॥ कल्पणां सुवर्णादौ दृश्यते संभवः परम् ॥ कालो हि सुखनिर्मग्नैर्गच्छन्नपि न लक्ष्यते ॥ किं करे किङ्करेन्द्रस्य, तिष्ठेच्चिन्तामणिः क्वचित् ? ॥ किमपि स्थानमस्थानं, भानोर्भासयतो भुवम् ॥ कीदृशी हि प्रभा भानोः, प्रतिबिम्बमुपेयसः ॥ कुटुम्बे देहिनां योगः, पक्षिणामिव शाखिनि ॥ कुर्वते प्रार्थनाभङ्गं त्वादृशा अपि किं प्रभो ! ॥ कुलाङ्गनानां हि शिवाय पालितं भवेदिहामुत्र च भर्तृशासनम् ॥
कृतेऽन्नपाके स्वयमात्मनीनैः, किं स्वाश्रयाग्निः प्रशमं न नेयः ? ॥
कैवर्तेनैव शफरी, कृता धात्राऽमृताद् बहिः ॥ को नाम म्रियते नास्याः, कृतेऽतिमधुराकृतेः ॥ क्रमते तिमिरस्य विक्रमः, कुत एव प्रतपत्यहर्पतौ ॥ गुणानामाकृतेश्चाद्य, सदृशोऽभूत् समागमः ॥ गुरुणां विनयान्तो हि, कोप: शिशुषु जायते ॥ गृह्यतां जिनधर्मस्तत्, शुभोदर्के भवे भवे ॥ गेहदाहसमुद्भूतम्, उद्योतं कः समीहते ॥ चाण्डालकूपिका क्वापि, गम्यते तृषितैरपि ॥ चित्तं पात्रं च मे वित्तं, त्रिवेणीसङ्गमोऽद्य तत् ॥ जितो भवान् भयं चास्ति, तस्माद् मा हन मा हन ॥ जिनेशमुनयः प्राणहृतामपि शपन्ति न ॥ जीवन् हि नरो भद्राणि पश्यति ।
[ सीतादेवीकथा ]
[ नागदत्तकथा ]
[ पुण्डरीककथा ]
[- सीतादेवीकथा ]
[ ऋषिदत्ताकथा]
[ कूर्मापुत्रकथा ]
[ अभयकुमारकथा ]
[ अभयकुमारकथा ]
[ राजीमतीकथा ]
[ दृढप्रहारिकथा ]
[ कलावतीकथा ]
[ मदनरेखाकथा ]
[ ऋषिदत्ताकथा ]
[ दवदन्तीकथा ]
[विष्णुकुमारकथा ] [करकण्डुकथा]
[ ऋषिदत्ताकथा ]
[ भरतकथा ]
[ वज्रस्वामिकथा ]
[ नर्मदासुन्दरीकथा ]
[ अञ्जनासुन्दरीकथा ]
[ मदनरेखाकथा ]
[इलातीपुत्रकथा]
[ शालिभद्रकथा ]
[ भरतकथा ]
[ नर्मदासुन्दरीकथा ]
[ शय्यम्भवकथा ]
[ विवेकमञ्जरी
४६ / ३६१
८०/२८४
२४/३१२
९२ / ३७८
६४ / ५४१
५७ / ३३५
१६४/२२३
१३१/२२०
७३ / ३९५
३१/१०९
६९/५१७
३६/४००
३२३ / ५७०
२३ / ४२०
७४ / २६५
२९/३२३
३७९/५७५
२१/४२
१४४/१५५
५८/४९८
१२५/४८७
७१ / ४०३
२०/३०२
१०३ / १४०
५९/५९
५९ / ४९८
२०/२८९