SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ६६० ] उद्योगेन तदानीमुद्वेगो, भूभुजां क इव ॥ उपेक्षैवास्य युज्येत, कृतघ्नस्य विनाशिनः ॥ ऋते व्रतं मनुष्यत्वे, नान्यत् किमपि सुन्दरम् ॥ एकधर्मे प्रपन्नाः स्युर्मिथो बन्धव एव यत् ॥ कर्पूरपूरः किमहो, जायते लवणाकरे ॥ कल्पते पशुधर्माय, पशुरेव न तादृशाः ॥ कल्पणां सुवर्णादौ दृश्यते संभवः परम् ॥ कालो हि सुखनिर्मग्नैर्गच्छन्नपि न लक्ष्यते ॥ किं करे किङ्करेन्द्रस्य, तिष्ठेच्चिन्तामणिः क्वचित् ? ॥ किमपि स्थानमस्थानं, भानोर्भासयतो भुवम् ॥ कीदृशी हि प्रभा भानोः, प्रतिबिम्बमुपेयसः ॥ कुटुम्बे देहिनां योगः, पक्षिणामिव शाखिनि ॥ कुर्वते प्रार्थनाभङ्गं त्वादृशा अपि किं प्रभो ! ॥ कुलाङ्गनानां हि शिवाय पालितं भवेदिहामुत्र च भर्तृशासनम् ॥ कृतेऽन्नपाके स्वयमात्मनीनैः, किं स्वाश्रयाग्निः प्रशमं न नेयः ? ॥ कैवर्तेनैव शफरी, कृता धात्राऽमृताद् बहिः ॥ को नाम म्रियते नास्याः, कृतेऽतिमधुराकृतेः ॥ क्रमते तिमिरस्य विक्रमः, कुत एव प्रतपत्यहर्पतौ ॥ गुणानामाकृतेश्चाद्य, सदृशोऽभूत् समागमः ॥ गुरुणां विनयान्तो हि, कोप: शिशुषु जायते ॥ गृह्यतां जिनधर्मस्तत्, शुभोदर्के भवे भवे ॥ गेहदाहसमुद्भूतम्, उद्योतं कः समीहते ॥ चाण्डालकूपिका क्वापि, गम्यते तृषितैरपि ॥ चित्तं पात्रं च मे वित्तं, त्रिवेणीसङ्गमोऽद्य तत् ॥ जितो भवान् भयं चास्ति, तस्माद् मा हन मा हन ॥ जिनेशमुनयः प्राणहृतामपि शपन्ति न ॥ जीवन् हि नरो भद्राणि पश्यति । [ सीतादेवीकथा ] [ नागदत्तकथा ] [ पुण्डरीककथा ] [- सीतादेवीकथा ] [ ऋषिदत्ताकथा] [ कूर्मापुत्रकथा ] [ अभयकुमारकथा ] [ अभयकुमारकथा ] [ राजीमतीकथा ] [ दृढप्रहारिकथा ] [ कलावतीकथा ] [ मदनरेखाकथा ] [ ऋषिदत्ताकथा ] [ दवदन्तीकथा ] [विष्णुकुमारकथा ] [करकण्डुकथा] [ ऋषिदत्ताकथा ] [ भरतकथा ] [ वज्रस्वामिकथा ] [ नर्मदासुन्दरीकथा ] [ अञ्जनासुन्दरीकथा ] [ मदनरेखाकथा ] [इलातीपुत्रकथा] [ शालिभद्रकथा ] [ भरतकथा ] [ नर्मदासुन्दरीकथा ] [ शय्यम्भवकथा ] [ विवेकमञ्जरी ४६ / ३६१ ८०/२८४ २४/३१२ ९२ / ३७८ ६४ / ५४१ ५७ / ३३५ १६४/२२३ १३१/२२० ७३ / ३९५ ३१/१०९ ६९/५१७ ३६/४०० ३२३ / ५७० २३ / ४२० ७४ / २६५ २९/३२३ ३७९/५७५ २१/४२ १४४/१५५ ५८/४९८ १२५/४८७ ७१ / ४०३ २०/३०२ १०३ / १४० ५९/५९ ५९ / ४९८ २०/२८९
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy