SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-५ विवेकमञ्जरीकथागतसुक्तीनामकाराद्यनुक्रमः ॥] [६६१ ज्ञातोदन्तः क्षितेरिन्दुरपि, स्वागसि लज्जितः ॥ [ऋषिदत्ताकथा] ४०/५७७ ज्योतिश्चक्रस्य नेताऽस्ति ध्रुवोऽणुरपि किं न हि ॥ [वज्रस्वामिकथा] १०४/१५२ तद् योजनशते वैद्यः, सर्पोऽस्त्युच्छीर्षके पुनः ॥ [मृगावतीकथा] ३५/५८३ तद्भुतमपि किं पुष्पं वृक्षेभ्यो नातिरिच्यते ॥ [वज्रस्वामिकथा] १००/१५१ तपनो हि तुलाविशुद्धिमानपि, कन्यां गत इत्यतादृशः ॥ [भरतकथा] ३०॥४३ तपसा हन्यतेऽनन्तभवसम्भृतमप्यदः ॥ [दृढप्रहारिकथा] ३३/१०९ तपोभिर्दुस्तपैः किं किं, नासाध्यमपि साध्यते ? ॥ [प्रसन्नचन्द्रराजर्षिकथा] २३/१९४ दयितोत्कण्ठितानां हि, कालक्षेपः सुदुःसहः ॥ [अञ्जनासुन्दरीकथा] १९/४७८ दाहे चर्मैव दुर्गन्धं, सुगन्धस्त्वगर्यतः॥ कथा] . २०/३०८ दुग्धे स्युः पूतराः क्वापि, श्यामिकापि च काञ्चने ॥ [अञ्जनासुन्दरीकथा] ३१/४७९ दुष्प्राप्यं च शिवं तावद, धीरा यावदुदासते ॥ [पुण्डरीककथा] ३३/३१३ देवस्येव हि दिव्यस्य, प्रायेण विषमा गतिः [सीतादेवीकथा] १९४/३८७ देहिनां गतयो भिन्नाः, परलोकजुषां यतः॥ [ऋषिदत्ताकथा] ३५५/५७३ धर्म एव हि जन्तूनां, पिता माता सुहत् प्रभुः ॥ [ऋषिदत्ताकथा] १७५/५५८ धर्मध्वंसे पतिध्वंसे, किं जीवन्ति कुलस्त्रियः॥ [सुदर्शनकथा] १२२/१८३ धर्मो यस्याङ्गरक्षोऽस्ति, जागरुकः सनातनः॥ [सुदर्शनकथा] १२९/१८४ धिक् सांसारिकमैश्वर्य, यद् ममाप्यपरः प्रभुः॥ [शालिभद्रकथा] ४०/१३४ धिगहो ! चरितं विधेः॥ [ऋषिदत्ताकथा] २६९/५६६ न पश्यति पयःपायी बिडालो लगुडं यथा ॥ [ मृगावतीकथा] ४९/५८५ न मानं हि मनस्विनः॥ [अञ्जनासुन्दरीकथा] ३७/४८० नमुनेरन्यथा गिरः ॥ [नर्मदासुन्दरीकथा] ११२/५०३ न वेत्सि मानिनी तुष्टाऽमृतं रुष्टा विषं पुनः ॥ [सुदर्शनकथा] ९७/१८१ नादरः सहकारोऽपि, पुंसामात्तफलोत्करे ॥ [अभयकुमारकथा] १३३/२२० नान्यथा महतां गिरः॥ -- --- [नर्मदासुन्दरीकथा] ८२/३२७ नार्धं ददाति यत्कोऽपि, नि:श्रीके सवितर्यपि ॥ [अभयकुमारकथा] ९५/२१७ नार्हन्तोऽप्यायुः सन्धातुमीशते [कूर्मापुत्रकथा] २९/३३३ नाहं कस्यापि मे कोऽपि, न च मुक्त्वा जिनेश्वरम् ॥ [नागदत्तकथा] ९०/२८५ निरागस्यापि निर्बुद्धे ! हा विधे ! किं कृतं मयि ॥ [ऋषिदत्ताकथा] ३००/५६८ न्याप्य एव सरोजिन्याः, सङ्कोचस्तपनं विना ॥ [मदनरेखाकथा] ७२/४०३
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy