________________
६६२]
पटुः कर्मणि कुग्रामे, कुविन्दः किं नु विन्दति ॥ पन्थानः सन्तु ते शिवाः ॥
परलोकहितेन, इहलोकं सफलयिष्यति ॥ पारदारिकदस्यूनां तृष्णीकत्वं हि लक्षणम् ॥ प्रतारणविधीन् नैकान्, जानते ह्याशु पांशुलाः ॥ प्रतिबोधयिता यो मां, स बन्धुः स गुरुश्च मे ॥ प्रसाददृष्टिदानेऽपि किं कापि स्याद् व्रतक्षितिः ? ॥ प्रायः प्रमैतिदुस्त्यजम् ॥
प्रायेण निद्रा सुभैव तेषां येषां विकल्पा हृदये न केऽपि ॥
फणामणि समादित्सेत को हि जाग्रति पन्नगे ॥ फलवत्त्वं मधूकद्रोः पत्रद्रोहि स्तवीति कः ॥ बद्ध्वाऽऽनीतो नदीपूरः, प्रजाशाः किं न पूरयेत् ॥
बलीयान् बहिरङ्गाद्, यदन्तरङ्गो विधिः स्मृतः ॥ बहुना हि भूरियम् ॥
बालस्त्रीणां हि रुदितं बलम् ॥
भग्नालान: करी, विन्ध्याटवीमेवाभिधावति ॥ भाग्येरुज्जागरैर्जन्तून्, अभ्यागच्छति वाञ्छितम् ॥ भाग्यैः किं नाम दुर्घटम् ॥
भुजखर्जुभिदे स्वबन्धुना रणकामः किमु लज्जसे न तत् ॥
महतां न हि कृत्यवस्तुषु, स्मृतिवैकल्यमिहोपजायते ॥ मिथ्यापि सत्यसन्धाया, यद् तथ्याद् नातिरिच्यते ॥ मुनिर्जगाद् जननीतुल्या, व्रतिजनोऽङ्गिनाम् ॥ मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् ॥ मृणालमृदुलः शेष:, क्षमाभारं दधाति यत् ॥ मोदन्ते कुमुदानीन्दौ, कमलानि तु भास्करे ॥ यत क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ॥ यतः संयमिनां देव ! दूष्यते राजसङ्गतिः ॥
[ ऋषिदत्ताकथा]
[ अञ्जनासुन्दरीकथा ]
[ विलासवतीकथा ] [सुदर्शनकथा ]
[ अञ्जनासुन्दरीकथा ]
[ अभयकुमारकथा ]
[ भरतकथा ]
[ सीतादेवीकथा ]
[ अभयकुमारकथा ]
[ दवदन्तीकथा ]
[ भरतकथा ]
[ सुदर्शनकथा ]
[ शालिभद्रकथा ]
[ विलासवतीकथा ]
[ कलावतीकथा ]
[ जम्बूस्वामिकथा ]
[ अभयकुमारकथा ]
[ अभयकुमारकथा ]
[ भरतकथा ]
[ भरतकथा ]
[ मदनरेखाकथा ]
[ विलासवतीकथा ]
[ ऋषिदत्ताकथा ]
[ शालिभद्रकथा ]
[ ऋषिदत्ताकथा ]
[ ऋषिदत्ताकथा ]
[ ऋषिदत्ताकथा ]
[ विवेकमञ्जरी
६५/५४९
५० / ४८१
२४८ / ४५३
१०९/१८२
९०/४८४
४४/२२९
१२/५५
४४/३७४
३१/२४०
१६/४२७
२/५४
९०/१८०
७७/१३७
४९९/४७४
१६६/५२५
१४ / २४४
१२१ / २१९
१६५/२२३
१००/४९
४०/४४
७३ / ४०४
३६०/४६२
१६७/५५७
६३/१३६
३१८/५७०
३३८/५७२
३२२ / ५७०