SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ६६२] पटुः कर्मणि कुग्रामे, कुविन्दः किं नु विन्दति ॥ पन्थानः सन्तु ते शिवाः ॥ परलोकहितेन, इहलोकं सफलयिष्यति ॥ पारदारिकदस्यूनां तृष्णीकत्वं हि लक्षणम् ॥ प्रतारणविधीन् नैकान्, जानते ह्याशु पांशुलाः ॥ प्रतिबोधयिता यो मां, स बन्धुः स गुरुश्च मे ॥ प्रसाददृष्टिदानेऽपि किं कापि स्याद् व्रतक्षितिः ? ॥ प्रायः प्रमैतिदुस्त्यजम् ॥ प्रायेण निद्रा सुभैव तेषां येषां विकल्पा हृदये न केऽपि ॥ फणामणि समादित्सेत को हि जाग्रति पन्नगे ॥ फलवत्त्वं मधूकद्रोः पत्रद्रोहि स्तवीति कः ॥ बद्ध्वाऽऽनीतो नदीपूरः, प्रजाशाः किं न पूरयेत् ॥ बलीयान् बहिरङ्गाद्, यदन्तरङ्गो विधिः स्मृतः ॥ बहुना हि भूरियम् ॥ बालस्त्रीणां हि रुदितं बलम् ॥ भग्नालान: करी, विन्ध्याटवीमेवाभिधावति ॥ भाग्येरुज्जागरैर्जन्तून्, अभ्यागच्छति वाञ्छितम् ॥ भाग्यैः किं नाम दुर्घटम् ॥ भुजखर्जुभिदे स्वबन्धुना रणकामः किमु लज्जसे न तत् ॥ महतां न हि कृत्यवस्तुषु, स्मृतिवैकल्यमिहोपजायते ॥ मिथ्यापि सत्यसन्धाया, यद् तथ्याद् नातिरिच्यते ॥ मुनिर्जगाद् जननीतुल्या, व्रतिजनोऽङ्गिनाम् ॥ मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् ॥ मृणालमृदुलः शेष:, क्षमाभारं दधाति यत् ॥ मोदन्ते कुमुदानीन्दौ, कमलानि तु भास्करे ॥ यत क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ॥ यतः संयमिनां देव ! दूष्यते राजसङ्गतिः ॥ [ ऋषिदत्ताकथा] [ अञ्जनासुन्दरीकथा ] [ विलासवतीकथा ] [सुदर्शनकथा ] [ अञ्जनासुन्दरीकथा ] [ अभयकुमारकथा ] [ भरतकथा ] [ सीतादेवीकथा ] [ अभयकुमारकथा ] [ दवदन्तीकथा ] [ भरतकथा ] [ सुदर्शनकथा ] [ शालिभद्रकथा ] [ विलासवतीकथा ] [ कलावतीकथा ] [ जम्बूस्वामिकथा ] [ अभयकुमारकथा ] [ अभयकुमारकथा ] [ भरतकथा ] [ भरतकथा ] [ मदनरेखाकथा ] [ विलासवतीकथा ] [ ऋषिदत्ताकथा ] [ शालिभद्रकथा ] [ ऋषिदत्ताकथा ] [ ऋषिदत्ताकथा ] [ ऋषिदत्ताकथा ] [ विवेकमञ्जरी ६५/५४९ ५० / ४८१ २४८ / ४५३ १०९/१८२ ९०/४८४ ४४/२२९ १२/५५ ४४/३७४ ३१/२४० १६/४२७ २/५४ ९०/१८० ७७/१३७ ४९९/४७४ १६६/५२५ १४ / २४४ १२१ / २१९ १६५/२२३ १००/४९ ४०/४४ ७३ / ४०४ ३६०/४६२ १६७/५५७ ६३/१३६ ३१८/५७० ३३८/५७२ ३२२ / ५७०
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy