Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 338
________________ परिशिष्टम्-५ विवेकमञ्जरीकथागतसुक्तीनामकाराद्यनुक्रमः ॥] [६६१ ज्ञातोदन्तः क्षितेरिन्दुरपि, स्वागसि लज्जितः ॥ [ऋषिदत्ताकथा] ४०/५७७ ज्योतिश्चक्रस्य नेताऽस्ति ध्रुवोऽणुरपि किं न हि ॥ [वज्रस्वामिकथा] १०४/१५२ तद् योजनशते वैद्यः, सर्पोऽस्त्युच्छीर्षके पुनः ॥ [मृगावतीकथा] ३५/५८३ तद्भुतमपि किं पुष्पं वृक्षेभ्यो नातिरिच्यते ॥ [वज्रस्वामिकथा] १००/१५१ तपनो हि तुलाविशुद्धिमानपि, कन्यां गत इत्यतादृशः ॥ [भरतकथा] ३०॥४३ तपसा हन्यतेऽनन्तभवसम्भृतमप्यदः ॥ [दृढप्रहारिकथा] ३३/१०९ तपोभिर्दुस्तपैः किं किं, नासाध्यमपि साध्यते ? ॥ [प्रसन्नचन्द्रराजर्षिकथा] २३/१९४ दयितोत्कण्ठितानां हि, कालक्षेपः सुदुःसहः ॥ [अञ्जनासुन्दरीकथा] १९/४७८ दाहे चर्मैव दुर्गन्धं, सुगन्धस्त्वगर्यतः॥ कथा] . २०/३०८ दुग्धे स्युः पूतराः क्वापि, श्यामिकापि च काञ्चने ॥ [अञ्जनासुन्दरीकथा] ३१/४७९ दुष्प्राप्यं च शिवं तावद, धीरा यावदुदासते ॥ [पुण्डरीककथा] ३३/३१३ देवस्येव हि दिव्यस्य, प्रायेण विषमा गतिः [सीतादेवीकथा] १९४/३८७ देहिनां गतयो भिन्नाः, परलोकजुषां यतः॥ [ऋषिदत्ताकथा] ३५५/५७३ धर्म एव हि जन्तूनां, पिता माता सुहत् प्रभुः ॥ [ऋषिदत्ताकथा] १७५/५५८ धर्मध्वंसे पतिध्वंसे, किं जीवन्ति कुलस्त्रियः॥ [सुदर्शनकथा] १२२/१८३ धर्मो यस्याङ्गरक्षोऽस्ति, जागरुकः सनातनः॥ [सुदर्शनकथा] १२९/१८४ धिक् सांसारिकमैश्वर्य, यद् ममाप्यपरः प्रभुः॥ [शालिभद्रकथा] ४०/१३४ धिगहो ! चरितं विधेः॥ [ऋषिदत्ताकथा] २६९/५६६ न पश्यति पयःपायी बिडालो लगुडं यथा ॥ [ मृगावतीकथा] ४९/५८५ न मानं हि मनस्विनः॥ [अञ्जनासुन्दरीकथा] ३७/४८० नमुनेरन्यथा गिरः ॥ [नर्मदासुन्दरीकथा] ११२/५०३ न वेत्सि मानिनी तुष्टाऽमृतं रुष्टा विषं पुनः ॥ [सुदर्शनकथा] ९७/१८१ नादरः सहकारोऽपि, पुंसामात्तफलोत्करे ॥ [अभयकुमारकथा] १३३/२२० नान्यथा महतां गिरः॥ -- --- [नर्मदासुन्दरीकथा] ८२/३२७ नार्धं ददाति यत्कोऽपि, नि:श्रीके सवितर्यपि ॥ [अभयकुमारकथा] ९५/२१७ नार्हन्तोऽप्यायुः सन्धातुमीशते [कूर्मापुत्रकथा] २९/३३३ नाहं कस्यापि मे कोऽपि, न च मुक्त्वा जिनेश्वरम् ॥ [नागदत्तकथा] ९०/२८५ निरागस्यापि निर्बुद्धे ! हा विधे ! किं कृतं मयि ॥ [ऋषिदत्ताकथा] ३००/५६८ न्याप्य एव सरोजिन्याः, सङ्कोचस्तपनं विना ॥ [मदनरेखाकथा] ७२/४०३

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370