Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 340
________________ परिशिष्टम्-५ विवेकमञ्जरीकथागतसुक्तीनामकाराद्यनुक्रमः ॥ ] यतो विद्याधराः स्वामिकार्येऽभुवन् कृतोद्यमाः ॥ यथा तथापवादिता, यदबद्धमुखो जनः ॥ यदिक्षून् स्वादति क्रोडः कुट्यते सैरिभाननम् ॥ दुज्झिता भाद्रपदस्य गोमयं यथा निषिद्धा न कदाग्रहीत्ततः ॥ यशः सारमसारेणार्जयन्त वपुषाऽमुना ॥ यादगेवोप्यते पूर्व तादृगेव हि भूयते ॥ येन संजायते पुंसां, बुद्धिः कर्मानुसारिणी ॥ येनापकारिकाभ्योऽपि, सन्तो हन्तोपकारिणः ॥ यो यस्य शश्वदासन्नः, प्रकृतिज्ञो हि तस्य सः ॥ राजतेजो हि दुस्सहम् ॥ राहोराहारितोऽपीन्दुर्गलादपि पलायते ॥ रुद्रस्नात्रमिवालङ्घ्यं भाषितं हि पितुः सताम् ॥ रूपसम्पदपापाय, यदहो श्रूयते श्रुतौ ॥ वचनापि विवेकज्ञा, ज्ञातु न ह्यवजानते ॥ वरं स्तोकोऽपि कर्पूरो, न पूरोऽपि तु भस्मनः ॥ वर्षासरित्परीरब्धः, किमब्धिस्तरलायते ॥ वस्तुना रुचिरेणापि किमुच्छिष्टेन धीमताम् ? ॥ विचित्रा कर्मणां गतिः विचित्रा कर्मणां गतिः विधु: संतप्यते क्वापि, दूयमानोऽपि राहुणा ॥ विना भानुप्रभां नैशं, तमो नश्यति कर्हिचित् ॥ विनाशिनोऽमेध्यमयेन साध्यते, परोपकारो यदि वर्ष्मणाऽमुना ॥ [ विलासवतीकथा ] [ सीतादेवीकथा ] [ ऋषिदत्ताकथा] [ दवदनन्तीकथा ] [ विलासवतीकथा] [ ऋषिदत्ताकथा ] [ मदनरेखाकथा] [ सुदर्शनकथा] [ अन्निकापुत्रकथा ] [ सीतादेवीकथा ] [ राजीमतीकथा ] [ ऋषिदत्ताकथा ] [ ऋषिदत्ताकथा ] [ ऋषिदत्ताकथा ] [ अञ्जनासुन्दरीकथा ] [सुदर्शनकथा] [ राजीमतीकथा ] [ विलासवतीकथा ] [ विलासवतीकथा] [ ऋषिदत्ताकथा ] [ विष्णुकुमारकथा ] [ दवदन्तीकथा ] भरतकथा ] [ ऋषिदत्ताकथा ] [ अञ्जनासुन्दरीकथा ] विनिहन्ति पतङ्गिपुङ्गवः फणिनः किं फणरत्नवाञ्छ्या ॥ विरोधिन्यामपि मनोवृत्तिरस्या कृपावती ॥ विवेकिनोऽपि यत् पूज्या नापराधमवेविचुः ॥ विशदापि सदापि शेमुषी न हि कार्ये भवतीह संमुखी ॥ [ भरतकथा ] वीरा अपि हि कामेन, क्रियन्ते भीरुकिङ्कराः ॥ [ मृगावतीकथा ] [ ६६३ ३८२/४६४ ५४/३७५ २२६/५६२ १७/४२० ४४५ / ४७० २७७/५६७ २० / ३९९ १०८/१८२ ८१/२७२ ३४/३७३ ७४ / ३९५ २९४/५६८ २०४/५६० २९०/५६८ २४/४७८ ८७/१८० ८६/३९६ १६४/४४६ ३१९/४५९ १७४/५५८ ५६ / २६३ ३३ / ४२१ ३३ / ४३ ३९५/५७६ १०८/४८५ ११७/५० ३७/५८४

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370