Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
६६६]
[विवेकमञ्जरी
१५/४२७ ११६/२८७ १३/१४४ १११/३३० ७१/४०३ १६/४२७ २६४/५६६
३०१/५३७
४२/६९
धिगमी विषया येषाम् न द्रुह्यन्ति न मुह्यन्ति न युक्तं कृतवानेष न सर्वकामदं तीर्थम्, नार्योऽनायौंचितीशीला निश्चिन्ता मुक्तिहेतूनि परार्थकर्मठेनाद्य प्रभो ! के ते महापुण्या प्रमादे संयमो न स्यात् प्रायः संपाकमधुरा . भवती स्वयमेवेति मा भूः सुखे च दुःखे च मुनयो निर्ममा मृतस्यवल्लभासङ्ग . यत् पुनः कथमप्यत्र यदि निर्वादभीतस्त्वं रे जीव ! भवता पाप ! रे जीव यत्कृते रोगैरिवाहिभोगैर्वा
१८१/५२७ | वर्षिष्यति विषं चन्द्रः ५७/४९८ विद्वद्गोष्ठी क्वचित् ११५/१८२ विना पुमांसं नायान्ति ३७३/४६४ विभवो वैभवं बन्धु४४/१७७ विभूतयोऽपि मा भूवन्
६७/२४ विवोढुं प्रौढिमा कस्य ३९२/५७६ व्यधा निरपराधायां ५८/१३६ शुभस्याप्यशुभस्यापि २७०/१६६ संसारसागरे मर्त्य२८०/५६७ संसारसुखापातमधुरं २४५/५३२ संसारे चिक्लिशेऽमुष्मिन् १७५/५५८ संसारो दुस्त्यजस्तावद्
१५/२८९ सज्जनाकृतयः कुर्युः ३५६/५७३ सर्वदुःखक्षयोपायं २६/५४० सर्वेषां तत् प्रियाकर्तुं ७५/३७७ | सुरिराह जिने देवे २६३/५६५
सुवंशजोऽप्यकृत्यानि ३६/६९ | स्नेहमूर्छा तदुत्सृज्य ४१/१३४ | | स्वामिन् ! मामपहायैव
६१/३९४ २५१/५५३
३३/३१३
२३/११४
३६१/४६३ ६२/३९४
६८/७१ १३९/१८४ ३७२/४६३ ७१/३९४

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370