Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
परिशिष्टम् [६]
विवेकमञ्जरीकथागततात्त्विकपद्यानामकाराद्यनुक्रमः ॥
पद्यांशः
श्रलो./पृष्ठ | पद्यांशः
श्रलो./पृष्ठ
२४/२८९ ७२/४०३
अग्निकर्मविना कर्म अचिन्तयच्च रे जीव ! अथवा मयि मुक्तायामेव अथाह मुनिरीक्षः अनालोच्यात्मनो वीक्षाअन्यच्च कारणं अन्यत्र कारणं अन्वर्था नन्दनास्ते अस्मिन्नसारे संसारे अहं दोषं न वेद्मि अहिंसा सत्यमस्तेयं अहो ! कष्टमहो ! अहो ममाविमर्शत्वम् अहो मे मन्दभाग्यत्वम् आख्याति स्मान्निकापुत्रो - आत्मन् कर्म तदायातं आधिबीजमसौ स्नेहः इन्द्रायुधमिव स्वप्न
५३/७० इयं हि प्रतिमा ५२/७० ऋते पति सुशीलानां १७१/५२६ कदाचित् कर्मणा ३६०/४६२
कराभ्यां मोदकानेष ३५/१७६ कारुण्यसिन्धवो विश्व२०/८७ किमन्यदथ स प्राप १९/८७ | किमेकमुच्यते पञ्च६६/२४ कुमारमहिलामात्रकृते
३/३१८ | केनापि पुण्ययोगेन १७०/५२६ को देवः सर्वज्ञः २९/२९० | | गृहस्थानां विषयिणां
६/२८८| जले स्थले सुखे दुःखे २०६/५२९ | तत्रापि भावनाशुद्धं २०७/५२७| तदीर्ध्याजनितं कर्म ६२/१७१ | त्यक्तोऽनया यथा ११३/५०३ | दया जीवेषु सत्योक्ति३७१/४६३ | दान-शील-तपो-भाव२२४/४५१ | धिक् पाषाणमिमं पिण्डं
६३/७१ २७/९० ५६/४९८
२८/९० १४/१७४ ३५३/५७३ १११/२३५ १०७/५२१
२५/५४० ६९/४९९ ५०/१३० २४/२१
३७/६९ ११२/२३६
४९/१३० २८१/१६६

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370