Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
परिशिष्टम्
[५] विवेकमञ्जरीकथागतसुक्तीनामकाराद्यनुक्रमः ॥
पद्यांशः
कथा
श्रलो./पृष्ठ
अङ्गुल्यो मुष्टिबन्धाय, विनाङ्गष्ठं भवन्ति किम् ? ॥ अचिन्त्यं चरितं स्त्रीणां ही विपाको विधेरिव ॥ अथवा 'ज्ञानवानेव भवेद, मुनिजनोऽखिलः'।। अधुनापि प्रियं किञ्चित्तादृशं तद् भविष्यति ॥ अनेदीयोऽपि नेदीयः कुस्ते भवितव्यता ॥ अवग्रहादिवाम्भोदो, भीष्मग्रीष्मद्रुतां लताम् ॥ अवध्या हि सतामेते नारीगोद्विजलिङ्गिनः ॥ अवश्यमेव भोक्तव्यं, कर्माधीने सुखासुखे ॥ अवश्यमेव हि भोक्तव्यं, भोग्यं तीर्थकृतामपि ॥ असारेऽमुत्रे संसारे, सारेयं हि तपःक्रिया ॥ अस्मादशां कलङ्को यत्, तत्र किं नाम कौतुकम् ॥ अहो ! विचित्रता कापि, कर्मणामवलोक्यते ॥ अहो स्नेहविमूढानां, न किमप्यस्ति दुष्करम् ॥ अहो मायाविता स्त्रीणाम्, अहो विलसितं विधेः ॥ आप्तो भवामि स ह्याप्तो, योऽग्रिमो धर्मवर्त्मनि ॥ इतो व्याघ्र इतस्तटी ॥ इष्टोऽपि त्यज्यते दुष्टः, शटदङ्गप्रदेशवत् । ईदगेव हि संसारः, कुशाग्रजलचञ्चलः ॥ ईश्वरेच्छा हि यत्कृत्यविधावस्खलिता खलु ॥
[वज्रस्वामिकथा] १३/१४४ [अञ्जनासुन्दरीकथा] ९६/४८४ [विलासवतीकथा] २११/४५० [ ऋषिदत्ताकथा] ३०४/५६७ [अभयकुमारकथा] १४०/२२१ [दवदन्तीकथा] ३९/४२९ [ ऋषिदत्ताकथा] ३८७/५७६ [सीतादेवीकथा] ३०/३७३ [अभयकुमारकथा] ६२/२३१ [ ऋषिदत्ताकथा] ४३९/५८० [सुभद्राकथा] २५/५४० [करकण्डुकथा] ६३/३२६ [विलासवतीकथा] ३७०/४६३ [विलासवतीकथा] ११८/४४२ [अभयकुमारकथा] २३/२२८ [ ऋषिदत्ताकथा] २३०/५६३ [ ऋषिदत्ताकथा] २१३/५६१ [विलासवतीकथा] २२३/४५१ [ करकण्डुकथा] ९३/३२८

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370