Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[६५७
[
परिशिष्टम्-४ विवेकमञ्जरीवृत्तिगतसंस्कृतउद्धरणानामकाराद्यनुक्रमः ॥] पद्माश्रय इति पञ पानं संस्कृतपाथसापुद्गलाः स्युः स्पर्शपूर्वकोट्ययुषां नृणां प्रत्येकास्ते स्युरेकैकप्रवालमणिरत्नानि बद्धा स्कन्धा गन्धबाल्ये न मातृवचनैरति
[ग.व.] भूतले रज्जुरेकास्ति मा कार्षीत् कोऽपि
[यो.शा./४/११८] मातृभुक्तानपानोत्थमातेव सर्वभूतानामहिंसा
[ ] मिथ्यात्ववमनं मोहरसासृग्मांसमेदोस्थि
[यो.शा./४/७२] लाक्षामन:शिलानीली
[यो.शा./३/१०७] लेखयन्ति नरा धन्या
[यो.शा./३/१११ वृ.] लोकाग्रादप्रतिष्ठानतलं वात्याघनतनूभ्रामो विषयगण: कापुरुषं
[ ] विषास्त्रहलयन्त्रायो
[यो.शा./३/१०९] वैताढ्यकन्दरे गङ्गा व्यसनात् पुण्यबुद्ध्या वा
[यो.शा./३/११३] शकटानां तदङ्गानां
[यो.शा./३/१०३] शकटोक्षलुलायोष्ट्र
[यो.शा./३/१०४] शिक्षोपदेशालापान् ये
[
] शुक्रशोणितसंभूतो
[ ] श्रद्धालुताश्रान्तपदार्थचिन्तनाद् श्रीमाननेकपभटैकपति
[ग.व.] स गोलो निपतन् मासैः
३-६ १२८-६२६ १२१-६२१
७२-५९९ ७४/७५-६०२ ७४/७५-६०१ १२१-६२१
४२-१४३ १२२-६२२
८०-६०४ ११६-६१९ १३०-६२८ १२७-६२६ ११६-६१९
९२-६०९ ७०/७१-५९६
१२२-६२२ ७४/७५-६०१
९२-६०९ ७२-५९९ ९२-६०९ ९२-६०८ ९२-६०८ ७२-६०० ११६-६१८ ७०/७१-५९५ २०/२१-१२ १२२-६२२

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370