________________
६६४]
वेश्या धनस्य वश्यां स्मो, मन्मस्यापपि नान्यथा ॥ श्रेयस्यपि सकर्णोऽपि किमद्यापि प्रमाद्यसि ॥ संघटन्ते ऽसवः क्वापि, जीवतां मृतिमीयुषः ॥ संपद्यापदि वा पत्यौ, समाः खलु कुलस्त्रियः ॥ संसारे नास्ति तद्, यद् न विज्ञायेत जिनागमात् ॥ सकृत् कन्याः प्रदीयन्ते इति तात् ! न किं श्रुतम् ॥ सतां चिन्तायिकः संपत्स्वापत्सु विधिरेव यत् ॥ समये मुखरागो हि, नृणामाख्याति पौरुषम् ॥ समस्तदुःखार्णवपारगामिनी, यदर्चनेच्छापि सुदुर्लभाङ्गिनाम् ॥
सर्वं काले फलेग्रहि
"
सर्वङ्कषा हि गुर्वाज्ञा, दृश्यते चेदवज्ञया ॥ सर्वलोकविरुद्धं तु, त्याज्यमेव यशस्विना ॥ सलक्ष्मण विधौ किं न जाघटीति जनोदितम् ॥ सिंहीसुतो याति न किं वनान्तं, सिंही तु किं ताम्यति लेशताऽपि ॥
सुहृदां हि सुहृत्त्वस्य, कषो विषमकर्मणि ॥ स्त्रीणां पतिगृहादन्यत्, पदं भ्रातृनिकेतनम् ॥ स्त्रीणां पतिरेव हि दैवतम् ॥ स्त्रीणां शीलं त्विहामुत्र, सिद्धिसंवननौषधम् ॥ स्नानेन तेन किं, हस्तिस्नानायेत पुरैव यत् ॥ स्नेहलं दधि मध्नाति पश्य मन्थानको न किम् ॥
स्फरे वैरं स्फुरेद् न हि ॥ स्मरोन्मादपरीणामं, जनो जानाति पृष्ठतः ॥ स्याद्विचित्रा कर्मणां गतिः ॥
स्वार्थ विनाऽत्र संसारे, न स्वः कस्यापि कोऽपि यत् ॥ हरेर्दृष्टाङ्कुरा किञ्चन, निघ्नन्तीन्दुकलाकलाः ॥ हितं यत् परिणामे हि, हितं तत् पारमार्थिकम् ॥ हृदि मत्सरपूरितेऽप्यहो ! न हि नाभिः प्रतिबन्धचौरिका
[ स्थूलभद्रकथा ]
[ वज्रस्वामिकथा ]
[ ऋषिदत्ताकथा]
[ अभयकुमारकथा ]
[ अन्निकापुत्रकथा ]
[ अभयकुमारकथा ]
[ कलावतीकथा ]
[ अभयकुमारकथा ]
[ दवदन्तीकथा ]
[ नन्दिषेणकथा ]
[ अभयकुमारकथा ]
[ सीतादेवीकथा ]
[ ऋषिदत्ताकथा]
[ सीतादेवीकथा]
[ विलासवतीकथा] [ सीतादेवीकथा ]
[ कलावतीकथा ]
[ नर्मदासुन्दरीकथा ]
[ अभयकुमारकथा ]
[ सुदर्शनकथा ]
[ नर्मदासुन्दरीकथा ]
[ अभयकुमारकथा ]
[ पुण्डरीककथा]
[ भरतकथा ]
[ स्कन्दककथा ]
[ राजीमतीकथा ]
[ भरतकथा ]
[ विवेकमञ्जरी
९४/९९
२५२/१६४
३५७/५७३
१४५/२२१
६० / २७०
७७/२३२
३८/५१४
३८/२०८
४० / ४२२
१० / ३१८
१२८/२२०
५६ / ३७५ २०९/५६१
२४ / ३५२
५१ / ४३७
९३/३७८
११९/५२२
१५१/५०६
६३/२३१
१३९/१८४
२०३/५१०
९७/२१७
४८ / ३१४
१२९/२९
२३/११४
६२/३९४
१३६/५२