Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
दुष्कृतगर्हाद्वारम् ]
[सुखिता आमयरहिता धुतपापरजसः सुधर्मकर्मरताः । दीर्घायुषो जनमतज्ञा भवन्तु सर्वेऽपीह जीवाः ॥ ]
सुगमा ॥८१॥
अथोपसर्गतितिक्षामाह
तिरियनरामरजणिया उवसग्गा के वि जे मए ते वि । खमियव्वा सहियव्वा सम्मं अहियासियव्वा य ॥८२॥ [तिर्यग्नरामरजनिता उपसर्गाः केऽपि ये मया तेऽपि । क्षन्तव्याः सोढव्याः सम्यगध्यासित्वायश्च ॥]
स्पष्टा ॥८३॥
अथ केवलिसमक्षमात्मदुष्कृतमालोचयन्नाह
[ ६०५
व्याख्या । तिर्यञ्चः कलभ - करभ - सरभ - वृषभ - विहग - भुजग-भषणादयः, नरा-श्चोर-चरटादयः, अमरा दुष्टव्यन्तरादयः, तैर्जनिता उपसर्गाः केऽपि ये, मया 10 तेऽपि क्षमितव्याः समायान्त उपेक्षणीया इति भावः । सोढव्या आयाताः सन्तो ह्यदीनेन मनसाऽङ्गीकर्तव्या इत्यर्थः । सम्यगधिसहितव्याश्च " सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं" [ भ.भा./ १६९] इत्यनुध्यानेन तितिक्षणीया इति ॥८२॥
अथ वाक्कायमनःक्लृप्तात्मदुष्कर्मगर्हामाह
जं वायाए भणियं देहेण कयं मणेण संकलियं । तमहं असुहं कम्मं सम्मं गरिहामि सव्वं पि ॥८३॥
[ यद् वाचा भणितं देहेन कृतं मनसा संकलितम् । तदहमशुभं कर्म सम्यग् गर्हामि सर्वमपि ॥]
जाणंति जत्थ कत्थ वि केवलिणो मज्झ दूसणं किंपि । तं आलोएम अहं तेसिं चिय सक्खियं इण्हि ॥८४॥
१. सर्व: पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् ।
5
15
20

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370